________________
आगम
(१६)
प्रत
सूत्रांक
[१९]
दीप
अनुक्रम [२९]
मूलं [१९]
प्राभृत [१], ----- प्राभृतप्राभृत [७], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
सूर्यप्रज्ञ
शिवृत्तिः ( मल० )
॥ ३६ ॥
|दर्शयति- 'तत्थ खलु' इत्यादि, 'तत्र' तस्यां मण्डलसंस्थितौ विषये खल्विमा-वक्ष्यमाणस्वरूपा अष्टौ प्रतिपत्तयः प्रज्ञष्ठाः, तद्यथा-तत्र तेषामष्टानां परतीर्थिकानां मध्ये एके-प्रथमे तीर्थान्तरीया एवमाहुः, 'ता' इति तेषामेव तीर्थान्तरीयाणामनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थ', 'सङ्घावि मंडलवय'त्ति मण्डलं-मण्डलपरिभ्रमणमेषामस्तीति मण्डलवन्ति चन्द्रा| दिविमानानि तद्भावो मण्डलवत्ता, तत्राभेदोपचारात् यानि चन्द्रादिविमानानि तान्येव मण्डलवत्ता इत्युच्यन्ते, तथा ॐ चाह- सर्वा अपि समस्ता मण्डलवत्ता - मण्डलपरिभ्रमणवन्ति चन्द्रादिविमानानि, समचतुरस्रसंस्थान संस्थिताः प्रज्ञप्ताः, अत्रोपसंहारः 'एंगे एवमाहंसु' एवं सर्वाण्युपसंहारवाक्यानि भावनीयानि, एके पुनद्वितीया एवमाहुः सर्वा अपि भण्डलवत्ता विषमचतुरस्र संस्थानसंस्थिताः प्रज्ञप्ताः २, तृतीया एवमाहुः सर्वा अपि मण्डलवत्ताः समचतुष्कोणसंस्थिताः प्रज्ञप्ताः ३, चतुर्थी आहुः सर्वा अपि मण्डलबत्ता विषमचतुष्कोण संस्थिताः प्रज्ञप्तः ४, पञ्चमा आहुः सर्वा अपि मण्डल वित्ताः समचक्रवालसंस्थिताः प्रज्ञप्ताः ५, षष्ठा आहुः सर्वा अपि मण्डलवत्ता विषमचक्रवालसंस्थिताः प्रज्ञता ६, सप्तमा आहुः सर्वा अपि मण्डलबत्ताश्चक्रार्द्धचक्रवालसंस्थिताः प्रज्ञप्ताः ७, अष्टमा पुनराहुः सर्वा अपि मण्डलवत्ता छत्राकारसंस्थिताः प्रज्ञप्ताः- उत्तानीकृतछत्राकारसंस्थिताः, एवमष्टावपि परप्रतिपत्तीरुपदर्थ सम्प्रति स्वमतमुपदिदर्शयिषुराह'तत्थ' इत्यादि, तत्र तेषामष्टानां तीर्थान्तरीयाणां मध्ये ये एवमाहुः सर्वा अपि मण्डलवत्ता छत्राकार संस्थिताः प्रज्ञप्ता इति एतेन नयेन, नयो नाम प्रतिनियतैकवस्त्वंशविषयोऽभिप्रायविशेषो यदाहुः समन्तभद्रादयो-'नयो ज्ञातुरभिप्राय' इति, तत एतेन नयेन- एतेनाभिप्रायविशेषेण सर्वमपि चन्द्रादिविमानज्ञानं ज्ञातव्यं सर्वेषामप्युत्तानी कृत कपि
Education International
For Palata Use Only
~ 82~
४१ प्राभृते ७ प्राभृत प्राभृतं
॥ ३६ ॥
waryru