________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [२०], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [१०५R-१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१०५R
सूर्यप्रज्ञ- निविभागा भागाः, ते सूरादिकाः-सूरकारणाः, तथाहि-सूर्योदयमयधिं कृत्वा अहोरात्रारम्भकः समयो गण्यते, नान्यथा, २० प्राभृते विवृत्तिः एवमावलिकादयोऽपि सूरादिका भावनीयाः, नवरमसोयसमयसमुदायात्मिका आवलिका असोया आवलिका एकाचन्द्राद (मल०) आनप्राणः, द्विपश्चाशदधिकत्रिचत्वारिंशच्छतसङ्ख्याबलिकाप्रमाण एक आनमाण इति वृद्धसम्पदायः, तथा चोक्तम्-"एगो कात्यान्यथा | आणापाणू तेयालीसं सया उ चायना । आवलियपमाणेणं अर्थतनाणीहि निद्दिडो ॥१॥" सप्तानप्राणप्रमाणः स्तोकः.
सू१०५ २९२|
कामभोगाः यावच्छब्दान्मुहूर्तादयो द्रष्टव्याः, ते च सुगमत्वात् स्वयं भावनीयाः, एवं स्खलु' इत्यादि,एयमनेन कारणेन खलु-निश्चितः
सू१०६ सूर आदित्यः२इत्याख्यात इति वदेत् , आदी भव आदि त्यो बहुलवचनात् त्यप्रत्यय इति व्युत्पत्तेः। ता चंदस्स ण'मित्यादि। सूत्रमग्रमहिपीविषयं पूर्ववद्वेदितव्यं, प्रस्तावानुरोधाच भूय उक्तमित्यदोषः। 'ता चंदित्यादि, ता इति पूर्ववत्, चंद्रसूर्या
णमिति वाक्यालङ्कारे ज्योतिपेन्द्रा ज्योतिपराजाः कीदृशान् कामभोगान् प्रत्यनुभवन्तो विहरन्ति-अवसिष्ठन्ते?, भगवानाह-IX IMI'ता से जहे त्यादि, ता इति पूर्ववत् से इत्यनिर्दिष्टस्वरूपो नाम यथा कोऽपि पुरुषः प्रथमयीयनोद्गमे यदल-शारीरः
माणस्तेन समर्थः, प्रधमयौवनोत्थानबलसमर्थया भार्यया सह अचिरवृत्तवीवाहः सन् अथ अर्थार्थी अर्थगवेषणया-अर्थ-15 गयेपणनिमित्तं पोडश वर्षाणि यावत् विप्रोषितो-देशान्तरे प्रयास कृतवान् , ततः पोडशवर्षानन्तरं स पुरुषो लब्धार्थः-IA
प्रभूतविढपितार्थः (कृतकार्य:निष्ठिताखिलप्रयोजनः) 'अणहसमग्गत्ति अनपं-अक्षतं न पुनरपान्तराले केनापि ॥२९॥ कचौरादिना विलुप्तं समग्रं-द्रव्यभाण्डोपकरणादि यस्य स तथा, स च पुनरपि निजकं गृहं शीघ्रमागतः, ततः सातः कृत
बलिका कृतकौतुकमङ्गलप्रायश्चित्तः शुद्धात्मा वेष्याणि-वेषोचितानि प्रबराणि वस्त्राणि परिहितो-निवसितः, 'अप्पन
दीप अनुक्रम [१९६-१९७]
CASNA*
~594~