________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [२०], -------------------- प्राभृतप्राभृत ], -------------------- मूलं [१०५R-१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१०५R
CCCCC44444
महग्याभरणालंकियसरीरे'इति अल्पैः-स्तोकैर्महा:महामूल्यैराभरणैरलङ्कृतशरीरो मनोझं कलमौदनादि स्थाली-पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कं न सुपक्कं भवति तत इदं विशेषण, शुद्ध-भक्तदोषविवर्जितं, स्थालीपाकं च तत् शुद्धं च स्थालीपाकशुद्धं, 'अट्ठारसर्वजणाउल'मिति अष्टादशभिलोकप्रतीतैर्यजनैः-शालनकतकादिभिराकुल अष्टादश-151 व्यञ्जनाकुलं,अथवा अष्टादशभेदं च तत् व्यञ्जनाकुलं च अष्टादशव्यञ्जनाकुले, शाकपार्थिवादिदर्शनादू भेदशब्दलोपः, अष्टादश भेदा इमे-"सूओ १ यणो २ जवण्णं ३ तिण्णि य मंसाइ ६ गोरसो ७ जूसो ८। भक्खा ९ गुललावणिया १० मूलफला हरियगं १२ डागो १३ ॥१॥ होइ रसालू य तहा १४ पाणं १५ पाणीय १६ पाणगं चेव १७ । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो ॥२॥” इदं गाथाद्वयमपि सुगम, नवरं मांसत्रयं जलजादिसत्कं यूपो-मुद्गतण्डुलजीरककड-18
भाण्डादिरसः भक्ष्याणि-खण्डखाद्यानि गुडलावणिका लोकप्रसिद्धा गुडपपटिका गुडधाना वा मूलफलानीत्येकमेव पदं । का द्वन्द्वसमासरूप हरितक-जीरकादि शाको-वस्तुलादिभर्जिका रसालू-मर्जिका तापक्षणमिदम्-"दो घयपला महुपलं दहिस्सी
अद्धाढयं मिरिय बीसा । दस खंडगुल पलाई एस रसालू निवइजोग्गो ॥१॥” इति, पान-सुरादि पानीयं-जलं पानक-18| द्राक्षापानकादि शाकः-तक्रसिद्धः, एवंभूतं भोजनं भुक्तः सन् तस्मिन् तादृशे वासगृहे, किंविशिष्टे इत्याह-अन्तः सचिन कर्मणि 'बही दमियघट्टमट्टे'त्ति इमिए-सुधापाधवलिते घृष्टे पाषाणादिना उपरि घर्पिते ततो मृष्टे-मसणीकृते,IR तथा विचित्रेण-विविधचित्रयुक्नोलोचेन-चन्द्रोदयेन 'चिल्लिय'ति दीप्यमानं गृहमध्यभागे उपरितनं तलं यस्य | | तत्तथा तस्मिन् , तथा बहुसमाप्रभूतसमः सुविभक्त:-सुविच्छित्तिको भूमिभागो यत्र तस्मिन् , तथा मणिरतप्रणाशिता-INT
दीप अनुक्रम [१९६-१९७]
~595