________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [२०], --------------------प्राभृतप्राभृत -------------------- मूलं [१०५R-१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१०५R
बजणाउलं भोयणं भुत्ते समाणे तंसि तारिसर्गसि वासघरंसि अंतो सचित्तकम्मे चाहिरतो दूमितघहमढे ||२० प्राभूते प्तिवृत्तिः विचित्तउल्लोअचिल्लियतले यहुसममुविभत्तभूमिभाए मणिरयणपणासितंधयारे कालागुरुपवरकुंदुरुकतुरुक्क- चन्द्रादि(मल)
धूवमघमघेतगंधुदुयाभिरामे सुगंधवरगंधिए गंधवटिभूते तंसि तारिसगंसि सपणिशंसि दुहतो उपणते मझे- त्यान्वया आणतगंभीरे सालिंगणवदिए पपणत्तगंडविधोयणे सुरम्मे गंगापुलिणवालुयाउद्दालसालिसए सुविरइयरयत्ताणे HIT ओयवियखोमिय खोमदुगूलपट्टपढिच्छायणे रत्तंसुयसंवुडे सुरम्मे आईणगरूतबरणवणीततूलफासे सुगंधवर-ITH
कामभोगा कुसुमधुण्णसयणोवयारकलिते ताए तारिसाए भारियाए सद्धिं सिंगाराकारचारुवेसाए संगतहसितभणितचिद्वितसंलावविलासणिउगजुत्तोवयारकुसलाए अणुरत्ताविरत्ताए मणाणुकूलाए एगंतरतिपसत्ते अण्ण-11 स्थ कच्छइ मणं अकुबमाणे इहे सद्दफरिसरसरूवगंधे पंचविधे माणुस्सए कामभोमे पचणुम्भवमाणे विह-13 रिजा, ता से णं पुरिसे विउसमणकालसमयंसि केरिसए सातासोक्खं पञ्चणुम्भवमाणे विहरति !, उरालं समणाउसो !, ता तस्स णं पुरिसस्स कामभोगेहितो एत्तो अणंतगुणविसिद्वतराए चेय वाणमंतराणं देवाणं कामभोगा, वाणमंतराणं देवाणं कामभोगेहितो अर्णतगुणविसिद्वतराए चेव असुरिंदवजियाणं भवणवासीणं | देवाणं कामभोगा, असुरिंदवजियाणं देवाणं कामभोगेहिंतो एत्तो अणंतगुणविसिट्टतरा चेव असुरकुमाराणं ॥२९॥ इंदभूयाणं देवाणं कामभोगा, असुरकुमाराणं देवाणं कामभोगेहितो. गहणक्खत्ततारूवाणं कामभोगा, गहगणक्खसतारारूवाणं कामभोगेहितो अणंतगुणविसिट्टतरा चेव चंदिमसूरियाणं देवाणं कामभोगा,
दीप अनुक्रम [१९६-१९७]
~592~