________________
आगम
(१६)
प्रत
सूत्रांक
[ १०५ ]
दीप
अनुक्रम [१९५ ]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
मूलं [ १०५]
प्राभृत [२०], ----- - प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
पण मासानामुपरि चन्द्रस्य सूर्यस्य चोपरागं करोति, उत्कर्षतो द्वाचत्वारिंशतो मासानामुपरि चन्द्रस्य अष्टाचत्वारिं| शतः संवत्सराणामुपरि सूर्यस्य । सम्प्रति चन्द्रस्य लोके शशीति यदभिधानं प्रसिद्धं तस्यान्वर्थतावगमनिमित्तं प्रश्नं करोतिता कहं ते चंदे ससी आहितेति वदेजा, ता चंदस्स णं जोतिसिंदरस जोतिसरण्णो मियंके वि माणे कंता देवा कंताओ देवीओ कंताई आसणस पण खंभभंड मत्तो वगरणाई अप्पणाविणं चंदे देवे जोतिसिंदे जोतिसराया सोमे कंते सुभे पिपदंसणे सुरू ता एवं खलु चंदे ससी चंदे ससी आहितेति वदेजा। ता कहं ते सूरिए आदिवे सूरे २ आहितेति वदेना?, ता सुरादीपा सभयाति वा आवलियाति वा आणापाशूति वा धोवेति वा जाव उस्सप्पिणिओसप्पिणीति वा, एवं खलु सूरे आदिचे २ आहितेति वदेजा। (सू०१०५) ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पण्णत्ताओ?, ता चंद्र०चत्तारि अग्गमहिसीओ पण्णत्ताओ, चंदप्पभा दोसिणाभा अधिमाली पभंकरा, जहा हेट्ठा तं चैव जाव णो वेव णं मेहुण वतियं, एवं सूरस्सवि णेतवं, ता चंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणो केरिसगा कामभोगे पञ्चशुभवमाणा विहति?, ता से जहा णामते केई पुरिसे पढमजोवणुट्ठाणचलसमत्थे पदमजोवणुद्वाणबलसमस्थाए भारियाए सद्धिं अचिरवत्तवीबाहे अत्थत्थी अत्थगवसणनाए सोलसवासविप्यवसिते से णं ततो लद्धडे कलकले अणहसमग्गे पुणरवि णियगघरं हवमागते पहाते कतवलिकम्मे कयको यमंगलपायच्छते सुद्धप्यावेसाई मंगलाई बस्थाई पवर परिहिते अप्पमहग्याभरणालंकियसरीरे मणुणं धालीपाकसुद्धं अट्ठारस
For Parts Only
अत्र मूल - संपादकस्य मुद्रण-दोषस्य स्खलनाजन्य एका स्खलना वर्तते — सूत्र क्रमांक १०५ द्वि- वारान् लिखितं
~ 591 ~