________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत ,-------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
**+CONCC-CRACK
पिटकानि सर्वसङ्ख्यया मनुष्यलोके भवन्ति षट्षष्टिः-षट्पष्टिसङ्ख्याकानि । अथ किंप्रमाणे पिटकमिति पिटकप्रमाण-IM माह-एकैकस्मिन्नपि पिटके द्वौ चन्द्रौ द्वौ सूर्यो भवतः, किमुक्तं भवति ?-द्वौ चन्द्रौ द्वौ सूर्यायित्येतावत्प्रमाणमेकैकं ।
चन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटकै जम्बूद्वीये, एकं जम्बूद्वीपे द्वयोरेव चन्द्रमसोईयोरेव च सूर्ययोर्भावात् । ला पिटके लवणसमुढे तत्र चतुर्णा चन्द्रमसा चतुर्णा च सूर्याणां भावात् , एवं पट पिटकानि धातकीखण्डे एकविंशतिः । कालोदे पत्रिंशदभ्यन्तरपुष्कराढ़ें इति भवन्ति सर्वमीलने चन्द्रादित्यानां षट्पष्टिः पिटकानि । 'छावट्ठी'त्यादि, सर्वस्मिन्नपि मनुष्यलोके सर्वसङपया नक्षत्राणां पिटकानि भवन्ति षट्षष्टिः, नक्षत्रपिटकप्रमाणं च शशिद्वयसम्बन्धिनक्षत्र-| सङ्ख्यापरिमाण, तथा चाह-एकैकस्मिन् पिटके नक्षत्राणि भवन्ति षट्पश्चादात्सवानि, किमुक्तं भवति ?-पट्पश्चाशनक्षत्र-13
सङ्ख्याकमेकैक नक्षत्रपिटक, अत्रापि पट्षष्टिसमाभावना एवं-एक नक्षत्रपिटकं जम्बूद्वीपे दे लवणसमुद्रे षट् धातकीमखण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराः इति । 'छावट्ठी'त्यादि, महाग्रहाणामपि सर्वस्मिन् मनुष्यलोके सर्व-12 लासपया पिटकानि भवन्ति पट्पष्टिः, महपिटकप्रमाणं च शशिद्वयसम्बन्धिग्रहसङ्घषापरिमाण, तथा चाह-एकैकस्मिन II
ग्रहपिटके भवति पटूसप्तत्यधिकं ग्रहशतं, सप्तत्यधिकमहशतपरिमाणमेकैकं ग्रहपिटकमिति भावः, पदूषष्टिसयाभावना |च प्राम्यत्कर्त्तव्या। चत्तारि य' इत्यादि, इह मनुष्यलोके चन्द्रादित्यानां पतयश्चतस्रो भवन्ति, तद्यथा-द्वे पती चन्द्राणां दे सूर्याणां, एक का च पतिर्भवति षट्षष्टिः-षट्षष्टिसूर्यादिसङ्ख्या, तद्भावना चै-एकः किल सूर्यो जम्बूद्वीपे मेरौ दक्षिभागे चारं चरन् वर्तते एक उत्तरभागे एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽपरभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्चारं |
गाथा:
दीप अनुक्रम [१२९-१९२]]
~559~