________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत ,-------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
सूर्यम- तिवृत्तिः (मल ॥२७५॥
[१००]
-8
गाथा:
-*
चरन् वर्तते तत्समश्रेणिव्यवस्थितौ द्वौ दक्षिणभागे सूयौं लवणसमुद्रे षट् धातकीखण्डे एकविंशतिः कालोदे षट्त्रिंशत् १९प्राभूते अभ्यन्तरपुष्कराइँ इत्यस्यां सूर्यपती पक्षष्टिः सूर्याः, योऽपि च मेरोरुत्तरभागे व्यवस्थितः सूर्यश्चारं चरन् वर्तते अस्यापि चन्द्रसूया: समश्रेण्या व्यवस्थितौ द्वावुत्तरभागे सूर्यों लवणसमुद्रे धातकीखण्डे षट् एकविंशतिः कालोदे पत्रिंशदभ्यन्तरपुष्कराद्धे दिपरिमाण इत्यस्यामपि पङ्खी सर्वसङ्ख्यया षट्षष्टिः सूर्याः, तथा यो मेरोः किल पूर्वभागे चारं चरन् वर्चते चन्द्रमा तत्समश्रेणिज्य- सू१० वस्थितौ द्वौ पूर्वभाग एवं चन्द्रमसौ लवणसमुद्दे पट् धातकीखण्डे एकविंशतिः कालोदे पत्रिंशदभ्यन्तरपुष्कराद्धे इत्यस्यां | चन्द्रपती सर्वसङ्ख्यया पट्षष्टिश्चन्द्रमसः, एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पकौ पट्षष्टिश्चन्द्रमसो वेदितव्याः।। 'छावट्ठी' इत्यादि, नक्षत्राणां मनुष्यलोके सर्वसङ्ख्यया पतयो भवन्ति षट्पञ्चाशत् , एकैका च पतिर्भवति पट्पष्टिः-11 षट्षष्टिनक्षत्रप्रमाणा इत्यर्थः, तथाहि-अस्मिन् किल जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य शशिनः परिवारभूतानि अभि|जिदादीन्यष्टाविंशतिर्नक्षत्राणि क्रमेण व्यवस्थितानि चार चरन्ति उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूतानि |
अष्टाविंशतिसङ्ख्याकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण व्यवस्थितानि, तब दक्षिणतोऽर्द्धभागे यदभिजिन्नक्षत्रं तस्स-17 मश्रेणिव्यवस्थिते द्वे अभिजिन्नक्षत्रे लवणसमुद्रे षट् धातकीखण्डे एकविंशतिः कालोदे पट्त्रिंशदभ्यन्तरपुष्कराइँ इति | सर्वसमाया पक्षष्टिरभिजिन्नक्षत्राणि पङ्क्त्या व्यवस्थितानि, एवं श्रवणादीन्यपि दक्षिणतोऽर्द्धभागे पड्कत्या व्यवस्थितानि ||
16॥२७॥ पट्पटिसङ्ख्याकानि भावनीयानि, उत्तरतोऽप्यर्द्धभागे यदभिजिनक्षत्र तत्समश्रेणिव्यवस्थिते उत्तरभागे एव वे अभिजि-श नक्षत्रे लवणसमुद्रे षट् धातकीखण्डे एकविंशतिः कालोदे षट्त्रिंशत् पुष्कराड़े, एवं श्रवणादिपङ्क्तयोऽपि प्रत्येकं षट्
*
दीप अनुक्रम [१२९-१९२]]
RELIGunintentRTAL
~560