________________
आगम
(१६)
प्रत
सूत्रांक
[९४-९५]
दीप
अनुक्रम
[१२३
-१२४]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [-]
मूलं [९४-९५]
प्राभृत [१८], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञतिवृत्तिः
( मल०)
॥२६४॥
विमाणावासा अग्भुग्गयसमूखियपहसिया विविह्मणिरयणभित्तिचित्ता तं चैव जाव पासाईया दरिसणिज्जा अभिरुवा प डिरुवा' इति, 'ता चंदविमाणे णमित्यादीनि आयामविष्कम्भादिविषयाणि सर्वाण्यपि प्रश्ननिर्वचनसूत्राणि सुगमानि नवरं सर्वत्रापि परिधिपरिमाणं 'विभग्गदहगुणकरणी वरस परिरओ होइ" [ विष्कम्भवर्गदशगुणकरणिर्वृत्तस्य परिरयो भवति ] इति करणयशात् स्वयमेव नेतव्यं तथा यत्ताराविमान स्वायामविष्कम्भपरिमाणमुक्तमर्द्धगच्यूतमुञ्चत्य- ४ मादिवाहिपरिमाणं क्रोशचतुर्भागः तदुत्कृष्टस्थितिकस्य तारादेवस्य सम्बन्धिनो विमानस्यावसेयं यत्पुनर्जघन्य स्थितिकस्य तारा- ॐ अल्पेतरग| देवस्य सम्बन्धि विमानं तस्याऽऽयामविष्कम्भपरिमाणं पञ्चधनुः शतानि उच्चत्यपरिमाणमर्द्धतृतीयानि धनुःशतानि तथा
स्थानमाया
नश्च सू९४
तिऋद्धी सू ९६
| चोक्तं तत्त्वार्थभाष्ये 'अष्टाचत्वारिंशद्योजनै कषष्टिभागाः सूर्यमण्डलविष्कम्भः चन्द्रमसः षट्पञ्चाशद् ग्रहाणामर्द्धयोजनं गव्यूतं नक्षत्राणां सर्वोत्कृष्टायास्ताराया अर्द्धक्रोशो जघन्यायाः पञ्च धनुःशतानि विष्कम्भार्द्धबाहल्याश्च भवन्ति सर्वे सूर्यादयोऽत्र लोक" इति, 'ता चंदविमाणं कइ देवसाहस्सीओ परिवर्हति' इत्यादीन्यपि वाहनविषयाणि प्रश्ननिर्वचनसूत्राणि सुगमानि, नवरमियमत्र भावना-इह चन्द्रादीनां विमानानि तथाजगत्स्वाभाव्यान्निरालम्बानि वहन्त्यवतिष्ठन्ते, केवलं ये आभियोगिका देवास्ते तथाविधनामकर्मोदयवशात् समानजातीयानां हीनजातीयानां वा देवानां निजस्फातिविशेषदर्शनार्थमात्मानं बहु मन्यमानाः प्रसादभृतः सततवहनशीलेषु विमानेषु अधः स्थित्वा २ केचित् सिंह- ॥ २६४॥ रूपाणि केचिद् गजरूपाणि केचित् वृषभरूपाणि केचित्तुरगरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्नं, तथाहि--यथेह कोऽपि तथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्व
For Penalta Lise Only
~538~
२८ प्राभृते चन्द्रादेः सं