________________
आगम
(१६)
प्रत
सूत्रांक
[९४-९५]
दीप
अनुक्रम
[१२३-१२४]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [-]
मूलं [९४-९५]
प्राभृत [१८], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
परिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य सम्मत इति निजस्फातिविशेषप्रदर्शनार्थं सर्वमपि स्वोचितं कर्म नायकसमक्षं प्रमुदितः करोति तथाऽऽभियोगिका अपि देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इत्येवं निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्तीति तेषां च चन्द्रादिविमानवहनशीलानामाभियोगिक देवानामिमे सङ्ख्याङ्ग्राहिके जम्बूद्वीपप्रज्ञप्तिसत्के गाथे- “ सोलस देवसहस्सा बर्हति चंदेसु चैव सूरेसु । अहेव सहस्साई एकेकंमी गहविमाणे ॥ १ ॥ चत्तारि सहस्साई नक्खतंमि य हवंति एकेके दो चेव सहस्साई तारारूवेकमेकमि ॥ २ ॥” "ता एएसि णमित्यादि, शीघ्रगतिविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगनं, एतच्च पश्चादप्युक्तं परं भूयो विमानवहनप्रस्तावादुक्तमित्यदोषः, अन्यद्वा कारण बहुश्रुतेभ्योऽत्रगन्तव्यं ।
ताजंबुद्दी णं दीवे तारारूवरस य २ एस णं केवतिए अबाधाएं अंतरे पण्णत्ते ?, दुविहे अंतरे पं० [सं० वाघातिमे य णिवाघातिमे य, तत्थ णं जे से वाघातिमे से णं जपणेणं दोणि बाबट्टे जोयजसले उफोसेणं बारस जोयणसहस्साइं दोण्णि बाताले जोयणसते तारारूवरस २ प अबाधाए अंतरे पण्णत्ते, तत्थ जे से निवाघातिमे से जहणेणं पंच धणुसताई उक्कोसेणं अद्धजोपणं तारारूवरस य २ अवाधार अंतरे पं० (सूत्र ९६ ) ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पण्णत्ताओ ?, ता चत्तारि अग्गामहिसीओ प्रण्णताओ, तं चंदष्पभा दो सिणाभा अचिमाली पभंकरा, तत्थ णं एगमेगाए देवीए चत्तारि
For Parta Use Only
~539~