________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१८], -------------------- प्राभृतप्राभूत --------------------- मूलं [९४-९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [9] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
ऊ-
[९४-९५]]
दीप अनुक्रम [१२३-१२४]
काछत्रातिच्छकलितं तुझं-उच्चमत एव 'गगणतलमणुलिहंतसिहरेति गगनतलं-अम्बरतलमनुलिखत्-अभिलञ्जयत्। | शिखर यस्य तत् गगनतलानुलिखशिखरं, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु
विशिष्टशोभानिमित्तं रत्नानि यत्र तत् जालान्तररलं, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पञ्जरात् उन्मीलित-& ममिव-बहिष्कृतमिव पञ्जरोन्मीलितं, यथा हि किल किमपि वस्तु पञ्जरात-वंशादिमयमच्छादनविशेषादू बहिष्कृतमत्य-IPL
म्तमविनष्टछायत्वात् शोभते एवं तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं यस्य तत् INमणिकनकस्तूपिकाकं, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्च |
भित्त्यादिषु पुण्ड्राणि रलमयाश्चार्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्रं, तथा अन्त-18 पहिश्च श्लक्ष्णं मसूणमित्यर्थः, तथा तपनीर्य-सुवर्णविशेषस्तन्मय्याः बालुकायाः-सिकतायाः प्रस्तटा-प्रतरो यत्र तत्तथा, तथा सुखस्पशै शुभस्पर्श वा तथा सश्रीकाणि-सशोभानि रूपाणि-नरयुग्मादीनि यत्र तत् सश्रीकरूपं तथा प्रसादीयंकामनःप्रसादहेतुः अत एव दर्शनीयं-द्रष्टुं योग्य, तद्दर्शनेन तृप्तेरसम्भवात् , तथा प्रतिविशिष्ट-असाधारणं रूपं यस्य
तत्तथा, 'एवं सूरविमाणेची'त्यादि, यथा चन्द्रविमानस्वरूपमुक्तमेवं सूर्यविमानं ताराविमानं च वक्तव्यं, प्रायः सबैपामपि ज्योतिर्विमानानामेकरूपत्वात् , तथा चोक्तं समवायाङ्गे-"केवइयाणं भंते ! जोइसियावासा पण्णता ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनजयाई जोयणसयाई उई उप्पइत्ता दसत्तरजोयण-12 सयवाहले तिरियमसंखेजे जोइसविसए जोइसियार्ण देवाणं असंखेजा जोइसियविमाणावासा पन्नत्ता, ते णं जोइसिय
रहकर
-
~537~