________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [८६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८६]
दीप अनुक्रम [११४]
दाणवहिं पण्णरसेहिं अद्धमंडलं छेत्ता, ता एगमेगेणं अहोरत्तेणं सूरिए कति मंडलाई चरति ?, ता एगं अद्धम-18 पडलं चरति, ता एगमेगेणं अहोरत्तेणं णक्खत्ते कति मंडलाई चरति,ता एग अद्धमंडलं चरति दोहि भागेहि
अधियं सत्तहिं बत्तीसेहिं सरहिंषद्धमंडलं छेत्ता । ता एगमेग मंडलं चंदे कतिहिं अहोरत्तेहिं चरति !, ता| दोहिं अहोरत्तेहिं चरति एकतीसाए भागेहिं अधितेहिं चउहिं चोतालेहिं सतेहिं राईदिएहि छेत्ता, ता एगमेगं मंडलं सूरे कतिहिं अहोरत्तेहिं चरति ?, ता दोहिं अहोरत्तेहिं चरति, ता एगमेगं मंडलं णकूखत्ते कतिहिं|
अहोरत्तेहिं चरति !, ता दोहिं अहोरत्तेहिं चरति दोहिं ऊणेहिं तिहिं सत्तसद्धेहिं सतेहिं राईदिएहि | लाछेत्ता । ता जुगेणं चंदे कति मंडलाई चरति !, ता अट्ट चुल्लसीते मंडलसते चरति, ता जुगेणं सरे।
कति मंडलाई चरति !, ता णवपण्णारमंडलसते चरति, ता जुगेणं णक्खत्ते कति मंडलाई परति P.IN माता अट्ठारस पणतीसे दुभागमंडलसते चरति । इच्चेसा मुहुत्तगती रिक्खातिमासराईदियजुगमंडलपविभत्ता सिग्घगती वत्थु आहितेत्ति बेमि ।। (सूत्र० ८६ ) पन्नरसमं पाहुडं समत्तं ॥
'ता एगमेगेणमित्यादि, ता इति पूर्ववत् , एकैकेनाहोरात्रेण चन्द्रः कति मण्डलानि चरति !, भगवानाह--'ता| एग'मित्यादि, एकमर्द्धमण्डल चरति एकत्रिंशता भागैन्यूंनं नवभिः पञ्चदशोत्तरै! शतरर्द्धमण्डलं छित्त्या, तथाहिरात्रिन्दिवानामष्टादशभिः शतैत्रिंशदधिकैः सप्तदश शतानि अष्टषष्ठ्यधिकानि अर्द्धमण्डलानां चन्द्रस्य लभ्यन्ते तत: एकेन रात्रिन्दिवेन किं लभ्यते !, राशित्रयस्थापना १८३० । १७६८ ॥ १। अत्रान्त्येन राशिना, एककलक्षणेन मध्य
~517~