________________
आगम
(१६)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[११४]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [८६]
प्राभृत [१५], ---- ----- प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञमिवृत्तिः
( मल०
॥२५४॥
Eucation Internation
राशिर्गुण्यते जातः स तावानेव तस्याद्येन राशिना १८२० भागहरणं, स चोपरितनस्य राशेः स्तोकत्वाद् भार्ग न लभते ततभ्छेद्यच्छेदकराश्योद्धिं केनापवर्त्तना जातः उपरितनो राशिरष्टौ शतानि चतुरशीत्यधिकानि अधस्तनो नव शतानि पञ्चदशोत्तराणि ६५ । तत आगतमेकत्रिंशता भागेयूनमेकमर्द्धमण्डलं नवभिः पञ्चदशोत्तरैः प्रविभक्तमिति । 'ता एग ● मेगेण मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता एग मित्यादि, एकमर्द्धमण्डलं चरति, एतच्च सुप्रतीतमेव, 'ता एगमेगेण' मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता एगमेगेण'मित्यादि, एकमर्द्धमण्डलं द्वाभ्यां भागाभ्यामधिकं चरति द्वात्रिंशदधिकैः सप्तभिः शतैरर्द्धमण्डलं छित्वा तथाहि यद्यहोरात्राणामष्टादशभिः शतैस्त्रिंशद| धिरष्टादश शतानि पञ्चत्रिंशदधिकानि नक्षत्राणामर्द्ध मण्डलानि लभ्यन्ते तत एकेनाहोरात्रेण किं लभ्यते ?, राशित्रयस्थापना १८३० । १८३५ । १ । अत्रान्त्येन राशिना एककरूपेण मध्यराशेर्गुणना जातः स तावानेव तस्याद्येन राशिना १८३० भागहरणं लब्धमेकमर्द्धमण्डलं दोषस्तिष्ठन्ति पञ्च ततछे यच्छेद कराइयोरर्द्धट नीचैरपवर्त्तना जातावुपरि द्वौ अधस्तात् सर्वेशतानि द्वात्रिंशदधिकानि, लम्धौ द्वौ द्वात्रिंशदधिकसप्तशतभागी २२ । अधुना एकैकं परिपूर्ण मण्डलं ॐ चन्द्रादयः प्रत्येकं कतिभिरहोरात्रैश्चरन्तीत्येतन्निरूपणार्थमाह- 'ता एग' मित्यादि, ता इति पूर्ववत् एकैकं मण्डलं चन्द्रः कतिभिरहोरात्रैश्वरति १, भगवानाह - 'ता दोहिं' इत्यादि द्वाभ्यामहोरात्राभ्यां चरति एकत्रिंशता भागैरधिकाभ्यां चतुर्भिश्चत्वारिंशदधिकैः शतैः रात्रिन्दिवं छिया, तथाहि-- यादे चन्द्रस्य मण्डलानामष्टभिः शतैश्चतुरशीत्यधिकैरहोरात्राणामष्टादश शतानि त्रिंशदधिकानि लभ्यन्ते तत एकेन मण्डलेन कति रात्रिन्दिवानि लभामहे ?, राशित्रय
For Parts Only
~ 518~
१५ प्राभूते
चन्द्रादीना
महोरात्रम
ण्डलयुगगतयः सू८६
॥२५४॥
wor