________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८५]
दीप अनुक्रम [११३]
सूर्यमज्ञ- हस्राणि सक्ष शतानि चत्वारिंशदधिकानि लभ्यन्ते तत एकेनाभिवद्धितमासेन किं लभामहे 1, राशिनयस्थापना ८९२८॥ १५ प्राभूते तिवृत्तिः | १४२७४०११। अत्राम्त्येन राशिना एककलक्षणेन मध्यराशिगुण्यते जातः स तावानेव तस्यायेन राशिना ८९२८ नक्षत्रादि(मळ०) भागो हियते लब्धानि पञ्चदश मण्डलानि १५ शेषमुद्धरन्ति अष्टाशीतिः शतानि विंशत्यधिकानि ८८२० ततश्छेद्य- मा
च्छेदकराश्योः पशिताऽपवर्त्तना जात उपरितनो राशिः द्वे शते पञ्चचत्वारिंशदधिके २४५ अधस्तनो द्वे शते अष्टाच॥२५३|| | त्वारिंशदधिके २४८ आगतं षोडशं मण्डलं विभिभांगैyनं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां प्रविभक्त २४८ 11
सू ८५ 'ता अभिवहिएण'मित्यादि नक्षत्रविषयं प्रश्नसूत्र सुगम, भगवानाह-'ता सोलसे'त्यादि, पोडश मण्डलानि सप्तच-14 Xत्वारिंशता भागैरधिकानि चतुवाभिः शतैरष्टाशीत्यधिकर्मण्डलं छित्त्या, तथाहि-यदि पट्पनाशदधिकशतसङ्ग्य युगभा-15
विभिरभिवतिमानवाशीतिशारष्टाविंशत्यधिक क्षत्रमण्डलानामेकं लक्ष त्रिचत्वारिंशत् सहस्राणि शतमेकं त्रिंशद-15 आधिकं लभ्यते ततः एकेनाभिवद्धितमासेन किं लभामहे 1, राशित्रयस्थापना । ८९२८ । १४३१३० । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना ८९२८ भागो झियते लब्धानि षोडश मण्डलानि शेषमुद्धरति द्वे शते यशोत्यधिक २८२ ततश्छेद्यच्छेदकराश्योः पदेनापवर्तना जाता उपरि सप्तचत्वारिंशत् |४७ अधस्तु चतुर्दश शतान्यष्टाशीत्यधिकानि १४८८ आगताः सप्तचत्वारिंशत् अष्टाशीत्यधिकचतुर्दशशतभागाः । सम्पप्रत्येकैकेनाहोरात्रेण चन्द्रादयः प्रत्येकं कति मण्डलानि चरन्तीत्येतन्निरूपणार्थमाह
ता एगमेगेणं अहोरतेणं चंदे कति मंडलाई चरति ?, ता एगं अद्धमंडलं चरति एकतीसाए भागेहिं ऊणं!
RECORDARSHAN
SARELIEatunintentTATERIA
~516