________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८५]
दीप अनुक्रम [११३]
तेन मासेन चन्द्रः कति मण्डलानि चरति ?, भगवानाह-ता पण्णरसे' त्यादि, पञ्चदश मण्डलानि परति पोडशस्या ४च मण्डलस्य व्यशीतिः चतुरशीत्यधिकशतभागान् , तथाहि-अत्रैवं राशिक-इह युगेऽभिवर्द्धितमासाः सप्तपञ्चाशत्र
सप्त चाहोरात्रा एकादश मुह खयोविंशतिश्च द्वापष्टिभागा मुहूर्तस्य, एष च राशिः सांश इति न राशिककर्मविषयस्ततः परिपूर्णमासप्रतिपत्त्यर्थमयं राशिः षट्पञ्चाशदधिकेन शतेन गुण्यते, जातानि परिपूर्णानि नवाशीतिः शतानि
अष्टाविंशत्यधिकानि अभिवतिमासाना, किमुक्तं भवति !-पट्पञ्चाशदधिकशतसङ्ख्येषु युगेषु एतावन्तः परिपूर्णा अभि-12 LSIवद्धितमासाः लभ्यन्ते, एतच्च द्वादशप्राभृते सूत्रकृतैव साक्षादभिहितं, ततस्वैराशिककर्मावतार:-यशष्टाविंशत्यधिकैर-1
भिवतिमासैनवाशीतिशतैः पट्पञ्चाशदधिकशतसङ्ख्ययुगभाविभिश्चन्द्रमण्डलानामेकं लक्षं सप्तत्रिंशत्सहस्राणि नवी शतानि चतुरुत्तराणि लभ्यन्ते तत एकेनाभिवद्धितमासेन किं लभामहे !, राशित्रयस्थापना-८९२८ ॥ १३७९०४ ॥ १॥ अचान्त्येन राशिना एककलक्षणेन मध्यराशेस्ताडनाजातः स तावानेव तस्यायेन राशिना ८९२८ भागहरणं लब्धानि । पञ्चदश मण्डलानि १५ शेषमुद्धरति एकोनचत्वारिंशत् शतानि चतुरशीत्यधिकानि ३९८४, तत छेद्यच्छेदकराश्योरष्टाचत्वारिंशताऽपवर्तना जात उपरितनो राशिरुयशीतिरधस्तनः पडशीत्यधिक शतं आगतं षोडशमण्डलस्य व्यशीतिः। पडशीत्यधिकशतभागाः। 'ता अभिवहिएणमित्यादि सूर्यविषयं प्रश्नसूत्रं सुगर्म, भगवानाह-सोलसे'त्यादि, पोडश मण्डलानि बिभिर्भागैन्यूनानि चरति, मण्डलं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां छित्त्या, तथाहि-यदि षट्प-121 बाशदधिकशतसययुगभाविभिरष्टाविंशत्यधिकरभिवर्द्धितमासैनवाशीतिशतैः सूर्यमण्डलानामेकं लक्षं द्विचत्वारिंशत्स
~515