________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[७७]
दीप
भागेषु भुक्तेषु सर्वाभ्यन्तरामण्डलाहिनिष्कामति चन्द्रः, एवं सर्वाण्यपि दक्षिणायनानि भावनीयानि, उक्त च-"दस | राय मुहुत्ते सगले मुहुत्तभागे य वीसई चेव । पुस्सविसयमभिगओ बहिया अभिनिक्खमइ चंदो ॥१॥" तदेवमुक्का नक्षत्र-स योगमधिकृत्य चन्द्रस्याप्यावृत्तयः, सम्प्रति योगमेव सामान्यतः प्ररूपयति
तस्थ खलु इमे दसविधे जोए पं०, तं०-वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे छत्ते छत्तातिच्छत्से || जुअणद्वे घणसंमदे पीणिते मंडकप्पुते णामं दसमे, एतासि णं पंचण्हं संवच्छराणं उत्तातिच्छसं जोपं चंदे
कसि देसंसि जोएति !, ता जंयुद्दीवस्स २ पाईणपडिणीआयताए उदीणदाहिणायताए जीवाए मंडलं चवीXसेणं सतेणं छित्ता दाहिणपुरच्छिमिर्हसि चउभागमंडलंसि सत्तावीसं भागे उवादिणावेत्ता अट्ठावीसति-II
भागं बीसधा छेत्ता अट्ठारसभागे उवादिणावेत्ता तिहिं भागेहिं दोहिं कलाहिं दाहिणपुरच्छिमिल्लं चउम्भाग मंडलं असंपत्ते एत्थ णं से चंदे छसातिच्छत्तं जोयं जोएति, उप्पि चंदो मझे णक्खत्ते हेटा आदिचे, तं समयं | च णं चंदे केणं णक्खत्तेणं जोएति !, ता चित्ताहिं चरमसमए ॥ (सूत्रं ७८) बारसमं पाहुई समत्तं ॥
'तस्थ खलु'इत्यादि, तत्र युगे खल्ययं वक्ष्यमाणो दशविधो योगः प्रज्ञप्तः, तद्यथा-वृषभानुजातः, अत्र अनुजातशब्दः सदृशवचनो, वृषभस्यानुजात:-सदृशो वृपभानुजातः, वृषभाकारेण चन्द्रसूर्यनक्षत्राणि यस्मिन् योगेऽवतिष्ठन्ते स वृषभानुजात इति भावना, एवं सर्वत्रापि भावयितव्यं, वेणुः-वंशस्तदनुजातः-तत्सदृशो वेणुकानुजातो मञ्चो-मश्वसदृशः। मश्चात्-व्यवहारप्रसिद्धात् द्विवादिभूमिकाभावतोऽतिशायी मञ्चो मञ्चातिमञ्चस्तत्सदृशो योगोऽपि मचातिमञ्चः, छत्र
अनुक्रम [१०५]
~475