________________
आगम
(१६)
प्रत
सूत्रांक
[ ७८ ]
दीप
अनुक्रम
[१०६]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
----- प्राभृतप्राभृत [-],
मूलं [ ७८ ]
प्राभृत [१२], ---- पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञशिवृत्तिः
( मल०)
॥२३३॥
Education Internatio
प्रसिद्धं तदाकारो योगोऽपि छत्र, छत्रात्- सामान्यरूपात् उपर्यन्यान्यच्छत्रभावतोऽतिशायि छत्रं छत्रातिच्छत्रं तदा
१२ नाते
ताद्या योगाः सू ७८
कारो योगोऽपि छत्रातिच्छत्रं, युगमिव नद्धो युगनद्धः, यथा युगं वृषभस्कन्धयोरारोपितं वर्त्तते तद्वत् योगोऽपि यः प्रति- ॐ वृषभानुजा भाति स युगनद्ध इत्युच्यते, घनसम्मईरूपः यत्र चन्द्रः सूर्यो वा ग्रहस्य नक्षत्रस्य वा मध्ये गच्छति, प्रीणितः - उपचयं नीतः यः प्रथमतश्चन्द्रमसः सूर्यस्य वा एकतरस्य ग्रहेण नक्षत्रेण वा एकतरेण जातस्तदनन्तरं द्वितीयेन सूर्यादिना सहो पचयं गतः स प्रीणित इति भावः, माण्डूकप्लुतो नाम दशमः, तत्र माण्डूकप्लुत्या यो जातो योगः स माण्डूकप्लुतः, स च ग्रहेण सह वेदितव्यः, अन्यस्य माण्डूकप्लुतिगमनासम्भवात् उक्तं च- "चन्द्र सूर्यनक्षत्राणि प्रतिनियतगतानि महास्त्यनियतगतय" इति, तदित्थं यथावबोधं दशानामपि योगानां स्वरूपमात्र भावना कृता यथासम्प्रदायमन्यथा वा वाच्या तत्र युगे छत्रातिच्छत्रवर्णाः शेषा नवापि योगाः प्रायो बहुशो बहुषु च देशेषु भवन्ति, छत्रातिच्छत्रयोगस्तु कदाचित् कस्मिंश्चिदेव देशे ततस्तद्विषयं प्रश्नसूत्रमाह-'ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये छत्रातिच्छत्रं योगं चन्द्रः कस्मिन् देशे युनक्ति-करोति १, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत् जम्बूद्वीपस्य द्वीपस्योपरि प्राचीनापाचीनायतया उदग्दक्षिणायतया अत्र चशन्दोऽनुको द्रष्टव्यः यदिवा चित्रविभक्तिनिर्देशादेव समुच्चयो लब्ध इति चशब्दो नोक्तः, यथा 'अहरहर्नयमानो गामश्वं पुरुषं पशूं-वैवश्वतो न तृप्यति सुराया इव दुर्मदी' इत्यच, चादयो हि पदान्तराभिहितमेवार्थे स्पष्टयति न पुनः स्वातन्त्र्येण कमप्यर्थमभिदधति इति निर्णीतमेतत् स्वशब्दानुशासने, जीवया प्रत्यञ्चया दवरिकया इत्यर्थः मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा विभज्य,
For Parts Use Only
~476~
॥२३३॥