________________
आगम
(१६)
प्रत
सूत्रांक
[66]
दीप
अनुक्रम [१०५ ]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [७७]
प्राभृत [१२], ---- ----- प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥२३२॥
सूर्यप्रज्ञ- अष्टौ शतान्येकसप्तत्यधिकानि ८७१, तेषां सप्तपथ्या भागो हियते इह कानिचिन्नक्षत्राणि अर्द्धक्षेत्राणि तानि च सार्द्धत्रविवृत्तिः यस्त्रिंशत्सप्तषष्टिभागप्रमाणानि कानिचित्समक्षेत्राणि तानि परिपूर्ण सप्तषष्टिभागप्रमाणानि कानिचिश्च यर्द्धक्षेत्राणि (मल) * तान्यर्द्धभागाधिकशतसङ्ख्यसपष्टिभागप्रमाणानि, गात्रं त्वधिकृत्य सप्तषष्ट्या शुद्धयन्तीति सप्तपट्या भागहरणं, लब्धाखयोदश, राशिश्चोपरितनो निर्देपतः शुद्धः, तेच प्रयोदशभिरश्लेषादीनि उत्तराषाढा पर्यन्तानि नक्षत्राणि शुद्धानि, तत आगतमभिजितो नक्षत्रस्य प्रथमसमये चन्द्र उत्तरायणं करोति, एवं सर्वाण्यपि चन्द्रस्योत्तरायणानि वेदितव्यानि उक्तं च- "पन्नरसे उ मुहुत्ते जोइता उत्तरा असाढाओ। एकं च अहोरतं पविसइ अविभतरे चंदो ॥ १ ॥" अधुना पुष्ये दक्षिणा आवृत्तयो भाव्यन्ते, यदि चतुस्त्रिंशदधिकेनायनशतेन सप्तषष्टिश्चन्द्रस्य पर्याया लभ्यन्ते तत एकेनायनेन किं लभामहे ?, राशित्रयस्थापना - १३४ । ६७ । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः सप्तषष्टिरूपस्य गुणनं जाताः सप्तषष्टिरेव तस्याश्चतुस्त्रिंशदधिकेन शतेन भागहरणं लब्धमेकमर्द्ध पर्यायस्य, तच्च सप्तपष्टिभागरूपाणि नव शतानि पञ्चदशोत्तराणि ९१५ तत एकविंशतिरभिजितः सम्बन्धिनः सप्तषष्टिभागाः शोभ्यन्ते स्थितानि पश्चादष्टौ शतानि चतुर्नवत्यधिकानि ८९४ तेषां सप्तपणा भागो हियते, लब्धात्रयोदश, तैश्च त्रयोदशभिः पुनर्वस्वन्तानि नक्षत्राणि शुद्धानि शेषा तिष्ठति त्रयोविंशतिः, एते च किल सप्तषष्टिभागा अहोरात्रस्य ततो मुहूर्त्तभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि पट् शतानि नवत्यधिकानि ६९०, तेषां सप्तपश्या भागे हुते लब्धा दश मुहूर्त्ताः, शेपास्तिष्ठन्ति विंशतिः सप्तषष्टिभागाः, तत इदमागतं - पुनर्वसु नक्षत्रे सर्वात्ममा भुक्ते पुष्यस्य च दशसु मुहूर्त्तेष्येकस्य च मुहूर्त्तस्य विंशती सप्तषष्टि
For Penal Use Only
~ 474~
१२ प्राभृते
हेमन्त्य आवृत्तयः स् ७७
॥२३२॥
waryru