________________
आगम
(१६)
प्रत
सूत्रांक
[ ७६ ]
दीप
अनुक्रम [१०४]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
----- प्राभृतप्राभृत [-],
मूलं [७६]
प्राभृत [१२], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यमज्ञसिवृत्तिः
( मल० )
॥२२१॥
आवृत्तिः प्रथमायां तिथौ प्रतिपदि भवतीति तथा कस्यां तिथौ द्वितीया माघमासभाविन्यावृत्तिर्भवतीति यदि जिज्ञासा ततो द्विको प्रियते, स रूपोनः कृत इति जात एककस्तेन व्यशीत्यधिकं शतं गुण्यते, एकेन च गुणितं तदेव भवतीति जातं त्र्यशीत्यधिकमेव शतं, एकेन गुणितं किल त्र्यशीत्यधिकं शतमिति एकस्त्रिगुणीक्रियते, जातस्त्रिकः स रूपाधिको विधीयते, जाताश्चत्वारः ते पूर्वराशी प्रक्षिप्यन्ते जातं सप्ताशीत्यधिकं शतं १८७, तस्य पञ्चदशभिर्भागो हियते, लब्धा द्वादश शेपास्तिष्ठन्ति सप्त, आगतं युगे द्वादशसु पर्वस्वतिक्रान्तेषु माघमासे बहुलपक्षे सप्तम्यां तिथौ द्वितीया माघमासभाविनीनां तु मध्ये प्रथमा आवृत्तिरिति तथा तृतीया आवृत्तिः कस्यां तिथौ भवतीति जिज्ञासायां त्रिको प्रियते, स | रूपोनः कर्त्तव्य इति जातो द्विकः तेन त्र्यशीत्यधिकं शतं गुण्यते, जातानि त्रीणि शतानि षट्षष्यधिकानि ३६६, द्विकेन | किल गुणितं त्र्यशीत्यधिकं शतं ततो द्विकस्त्रिगुणीक्रियते जाताः षट् ते रूपाधिकाः क्रियन्ते जाताः सप्त ते पूर्वराशौ प्रक्षिप्यन्ते जातानि त्रीणि शतानि त्रिसप्तत्यधिकानि ३७३ तेषां पञ्चदशभिर्भागो हियते लब्धा चतुर्विंशतिः २४ शेषास्तिष्ठन्ति त्रयोदशांशाः आगतं युगे तृतीया आवृत्तिः श्रावणमास भाविनीनां तु मध्ये द्वितीया चतुर्विंशतिपर्वात्मके प्रथमे संवत्सरेऽतिक्रान्ते श्रावणमासे बहुउपक्षे त्रयोदश्यां तिथौ भवतीति एवमन्यास्वध्यावृत्तिषु करणवशाद्विवक्षितास्तिथयः आनेतव्याः, ताश्चेमा युगे चतुर्थी माघमासभाविनीनां तु मध्ये द्वितीया शुक्लपक्षे चतुथ्यो पञ्चमी श्रावणमास भाविनीनां तु मध्ये तृतीया शुक्लपक्षे दशम्यां षष्ठी माघमासभाविनीनां तु मध्ये तृतीया माघमासे बहुलपक्षे प्रतिपदि सप्तमी श्रावणमासभाविनीनां तु मध्ये चतुर्थी श्रावणमासे बहुलपक्षे सप्तम्यां अष्टमी माघमासभाविनीनां तु मध्ये चतुर्थी माघमासे बहु
For Parts On
~452~
१२ प्राभृते
आवृत्तयः सू ७६
॥२२१॥