________________
आगम
(१६)
प्रत
सूत्रांक
[ ७६ ]
दीप
अनुक्रम [१०४]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
---- प्राभृतप्राभृत [-],
मूलं [७६]
प्राभृत [१२], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
| उपक्षे त्रयोदश्यां नवमी श्रावणमास भाविनीनां तु मध्ये पञ्चमी श्रावणमासे शुक्लपक्षे चतुर्थ्यां दशमी माघमासभावनीनां तु मध्ये पञ्चमी माघमासे शुक्लपक्षे दशम्यां तथा चैता एव पञ्चानां श्रावणमासभाविनीनां पञ्चानां तु माघमासभाविनीनां तिथयोऽन्यत्राप्युक्ताः- “पढमा बहुलपडिवए विइया बहुलरस तेरसीदिवसे । सुद्धस्स य दसमीए बहुलस्स य सचमीए उ ॥ १ ॥ सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी । पया आउट्टीओ सदाओ सावणे मासे ॥ २ ॥ बहुलस्स सत्तमीए | पढमा सुद्धस्स तो चउत्थीए । बहुलस्स य पाडियए बहुलस्स य तेरसीदिवसे ॥ ३ ॥ सुद्धस्स य दसमीए पवत्तए पंचमी उ आउट्टी । एया आउट्टीओ सदाओ नाहमासंमि ॥ ४ ॥ एतासु सूर्यावृत्तिषु च चन्द्रनक्षत्रयोगपरिज्ञानार्थमिदं करणं- "पंच सया पडिपुण्णा तिसत्तरा नियमसो मुहुत्ताणं । छत्तीस विसद्विभागा छच्चैव य चुण्णिया भागा ॥ १ ॥ आउद्दीहिं एगूनियाहि गुणिओ हविज धुवरासी । एयं मुहुत्तगणियं एतो बोच्छामि सोहण || २ || अभिइस्स नव | मुहुत्ता विसट्ठि भागा य होति चडवीसं । छावही य समग्गा भागा सत्तहिछेयकथा ॥ १ ॥ उगुणडं पोडवया तिसु चैव न वोत्तरेसु रोहिणिया । तिसु नवनउइएस भवे पुण्वसू उत्तरा फग्गू ॥ ४ ॥ पंचे अणपना समाई उगुणत्तराई छच्चेव । सोझाहि बिसाहासुं मूले सत्तेव वायाला ॥ ५ ॥ अहसयमुगुणवीसा सोहण उत्तरा असादाणं । चउवीसं खलु भागा | छावडी चुण्णिया भागा ॥ ६ ॥ एयाई सोहरसा जं से तं हवेज्ज नक्खत्तं । चंद्रेण समाउतं आउट्टीए उ बोद्धयं ॥ ७ ॥" एतासां व्याख्या - पञ्च शतानि त्रिसप्ततानि त्रिसप्तत्यधिकानि परिपूर्णानि मुहर्त्तानां भवन्ति पटूत्रिंशञ्च द्वापष्टिभागाः पटू चैव चूर्णिका भागा एकस्य च द्वापष्टिभागस्य सत्काः षट् सप्तषष्टिभागाः एतावान् विवक्षितकरणे ध्रुवराशिः, कथम
For Penal Use Only
~453~