________________
आगम
(१६)
प्रत
सूत्रांक [64]
•
गाथा
दीप
अनुक्रम
[१०२
-१०३]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
प्राभृत [१२],
प्राभृतप्राभृत [-],
मूलं [७५] + गाथा (१)
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education Internati
पर्व - पर्वसपानं नियमात् पञ्चदशगुणं कर्त्तव्यं, पर्वणां पञ्चदशतिथ्यात्मकत्वात् इयमत्र भावना - यद्यपि ऋतवः आषाढादिप्रभवास्तथापि युगं प्रवर्त्तते श्रावणबहुलपक्षप्रतिपद आरभ्य ततो युगादितः प्रवृत्तानि यानि पर्वाणि तत्सा पथदशगुणा क्रियते, कृत्वा च पर्वणामुपरि या विवक्षितं दिनमभिव्याप्य तिथयस्तास्तत्र सङ्गिष्यन्ते इत्यर्थः, ततो 'बावट्टीभागपरिहीणं ति प्रत्यहोरात्रमेकैकेन द्वाषष्टिभागेन परिहीयमाणेन ये निष्पन्ना अवमरात्रास्तेऽप्युपचारात् द्वाषष्टिभागास्तैः परिहीनं पर्वसङ्ख्यानं कर्त्तव्यं, ततो 'दुगुणे' ति द्वाभ्यां गुण्यते, गुणयित्वा च एकषष्ठ्या युतं क्रियते, ततो द्वाविंशेन शतेन भाजिते सति यच्धं तस्य षङ्गिर्भागे हते यच्छेषं स ऋतुरनन्तरातीतो भवति, येऽपि चांशाः शेषा उद्धरितास्तेषां द्वाभ्यां भागे हृते यलब्धं ते दिवसाः प्रवर्त्तमानस्य ऋतोर्ज्ञातव्याः, एष करणगाथाक्षरार्थः । सम्प्रति करणभावना क्रियते, तत्र युगे प्रथमे दीपोत्सवे केनापि पृष्टं कः सूर्यसुरनन्तरमतीतः १ को वा सम्प्रति वर्त्तते १ तत्र युगादितः सप्त पर्वाण्यभिकान्तानीति सप्त भियंते, तानि पश्चादशभिर्गुण्यन्ते, जातं पश्चोत्तरं शतं एतावति च काले द्वाववमराश्रावभूतामिति द्वौ ततः पात्येते स्थितं पश्चायुत्तरं शतं १०३, तत् द्वाभ्यां गुण्यते, जाते द्वे शते पडुसरे २०६, तत्रैकषष्टिः प्रक्षिप्यते, जाते द्वे शते सप्तषष्ट्यधिके २६७, तयोर्द्वाविंशेन शतेन भागो हियते, लब्धौ द्वौ तौ पनिर्भागं न सहेते इति न तयोः पतिर्भागहारः, शेपास्त्वंशा उद्धरन्ति त्रयोविंशतिः तेषाम जाता एकादश अर्ज च, सूर्यर्जुश्वाषाढादिकस्ततः आगतंद्वादृतू अतिक्रान्तौ तृतीयश्च ऋतुः सम्प्रति वर्त्तते तस्य च प्रवर्त्तमानस्य एकादश दिवसा अतिक्रान्ता द्वादशो वर्त्तते इति, तथा युगे प्रथमायामक्षयतृतीयायां केनापि पृष्टं के ऋतवः पूर्वमतिक्रान्ताः को वा सम्प्रति वर्त्तते १ तत्र प्रथ
For Pal Use Only
~429~