________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]]
गाथा
मज्ञ- तेति वदेला, तत्थ खलु इमे छ ओमरत्सा पं० त०-ततिए पवे सत्तमे पञ्चे एकारसमे पवे पन्नरसमे पवे एग- १२ प्राभृते
णवीसतिमे पवे तेवीसतिमे पधे, तस्थ खलु इमे छ अतिरत्ता पं० सं०-चउत्थे पथे अट्ठमे पये वारसमे पवे २२ प्राभृत
सोलसमे पधे वीसतिमे पवे चाउधीसतिमे पड़े । छच्चेव य अइरत्ता आइचाओहवंति माणाई । छच्चेच ओमरत्ता प्राभृते ॥२०॥ चंदाहि हवंति माणाहिं ॥१॥(सूत्र ७२)
ऋतुन्यूना| 'तत्थ खलु'इत्यादि, तत्रास्मिन् मनुष्यलोके प्रतिसूर्यायनं प्रतिचन्द्रायनं च खल्विमे षट् ऋतयः प्रज्ञप्ताः, तद्यथा
धिकराय
धिकारः हामावृटू वर्षारानः शरत् हेमन्तो वसन्तो ग्रीष्मः, इह लोकेऽन्यथाभिधाना ऋतवः प्रसिद्धास्तद्यथा-प्रावृद्ध शरद् हेमन्तः
सू७५ शिशिरो वसन्तो ग्रीष्मति, जिनमते तु यथोक्ताभिधाना एव ऋतवः, तथा चोक्तम्-"पाउस वासारत्तो सरओ हेमंत वसंत गिम्हो य । एए खलु छप्पि उऊ जिणवरदिहा मए सिट्टा ॥१॥" इह ऋतको द्विधा, तद्यथा-सूर्यषिश्चन्द्र-II वश्व, तत्र प्रथमतः सूर्य वक्तव्यता प्रस्तूयते, तत्रैकैकस्य सूर्यत्ततॊः परिमाणं द्वौ सूर्यमासावेकषष्टिरहोरात्रा इत्यर्थः, एकैकस्य सूर्यमासस्य सार्द्धत्रिंशदहोरात्रप्रमाणत्वात् , उक्तं चैतदन्यत्रापि-"वे आइचा मासा एगढी ते भवंतहोरत्ता । एयं
उपरिमाणं अवगयमाणा जिणा बिति ॥ १॥" इह पूर्वाचारीप्सितसूर्यनियने करणमुक्त तद्विनेयजनानुग्रहायोपद-12 लश्यते-सूरउउस्साणयणे पर्व पक्षरससंगुण नियमा । तहिं सखितं संत बावट्ठीभागपरिहीणं ॥१॥ गणेकडीह जयं ॥२०९॥
बावीससएण भाइए नियमा । जं लद्धं तस्स पुणो इहि हियसेसं उऊ होइ ॥ २॥ सेसाणं असाणं वेहि उ भागेहि | तेसिं जं लद्धं । ते दिवसा नायचा होंति पवत्तस्स अयणस्स" ॥१॥ आसां व्याख्या-सूर्यस्य-सूर्यसम्बन्धिन ऋतोरानयने |
दीप अनुक्रम [१०२-१०३
-
~428~