________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], ------------------- प्राभृतप्राभृत ], -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]]
गाथा
सूर्यप्रज्ञ- माया अक्षयतृतीयायाः प्राक् युगस्यादित आरभ्य पर्वाण्यतिक्रान्तानि एकोनविंशतिः, ततः एकोनविंशतिधृत्वा पञ्चद- १२ प्राभूते प्तिवृत्तिःशभिर्गुण्यते, जाते वे शते पञ्चाशीत्यधिक २८५, अक्षयतृतीयायां किल पृष्टमिति पर्वणामुपरि तिम्रस्तिथयः प्रक्षिप्यन्ते, १२ प्राभूतमल जाते देशते अष्टाशीत्यधिक २८८, तावति च काले भवमरात्राः पश्च भवन्ति, ततः पत्र पात्यन्ते, जाते द्वे शते भारत
यशीत्यधिक २८३, ते द्वाभ्यां गुण्येते, जातानि पश्च शतानि षषष्ट्यधिकानि ५६५, तान्येकषष्टिसहितानि क्रियन्ते, ॥२१॥
धिकरायजातानि पट् शतानि सप्तविंशत्यधिकानि ६२७, तेषां द्वाविंशेन शतेन भागहरण, लब्धाः पञ्च, ते च पनिभोग न सहन्तेलाधिकार माइति न तेषां पनि गहारः, शेषास्वंशा उद्धरम्ति सप्तदश, तेषाम. जाताः सार्नी अष्टी, आगतं-पश ऋतधोऽति- स७५
कारताः षष्ठस्य च ऋतोः प्रवर्त्तमानस्याष्टौ दिवसा गता नवमो वर्त्तते, तथा युगे द्वितीये दीपोत्सवे केनापि पृष्टं-11 कियन्त ऋतयोऽतिकान्ताः, को वा सम्प्रति वर्तते । तत्रैतावति काले पर्वाण्यतिक्रान्तान्येकत्रिंशत् , तानि पशदशभिर्गुण्यन्ते, जातानि चत्वारि शतानि पशषध्याधिकानि ४६५, अवमरावाश्चैतावति काले व्यत्यकामन्नष्टी, ततोऽष्टी पात्यन्ते, स्थितानि घोषाणि चत्वारि शतानि सप्तपशाशदधिकानि ४५७, तानि द्विगुणीक्रियन्ते, जातानि नव शतानि चतुर्दशोत्तराणि ९१४, तेष्वेकषष्टिभागप्रक्षेपे जातानि पश्चसप्तत्यधिकानि नव शतानि ९७५, तेषां द्वाविंशेन शतेन भागो दियते, लग्धाः सप्त, उपरिष्टादशा उद्धरन्ति एकविंशं शतं १२१, तस्य द्वाभ्यां भागे हते लब्धाः पष्टिः |
॥२१॥ सार्हाः, सप्तानां च ऋतूनां पतिर्भागे हते लब्ध एक एकः उपरिष्टात्तिष्ठति, आगत-एका संवत्सरोऽतिक्रान्त एकस्य च संवत्सरस्योपरि प्रथम क्रतुः प्रायद्धामाऽतिगतो, द्वितीयस्य च पष्टिदिनान्यतिक्रान्तानि, एकषष्टितम वर्तते इति, एव
दीप अनुक्रम [१०२-१०३
~430~