________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
IGIT
प्रत
सूत्राक
[६९]
सूर्यप्रज्ञ- सूरे जोयं जोएति तंसि देसंसि से णं इमाई सत्तदुबीसं राइंदियसताई उवाहणावेत्ता पुणरवि से सूरे तेणं १० प्राभृते विवृत्तिःव नक्खत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अज्जणक्खसेणं सूरे जोयं जोएति जंसि देसंसि से २२ फ्राभृत(मल.) इमाई अट्ठारस पीसाईराइंदियसताई उवादिणावेत्ता पुणरवि सूरे अण्णणं चेव णक्खसेणं जोयं जोएति प्राभृते
तंसि देसंसि, ता जेणं अजाणक्खसेणं सूरे जोयं जोएति जंसि देसंसि तेण इमाई छत्तीसं सट्टाई राइंदियस- ताहगन्य॥१९४॥ याई उवाइणाविप्ता पुणरवि से सूरे तेणं चेच णक्खत्तेणं जोयं जोएति तंसि देसंसि (सूत्रं ६९)
नक्षत्रयोगः । सम्पति वनक्षत्रं तादृशनामकं तदेव वा तस्मिन्नेव देशेऽन्यस्मिन् वा यावता कालेन भूयश्चन्द्रेण सह योगमुपाग-1 च्छति तावन्तं कालं निर्दिदिक्षुराहता जेणं अज्ज नक्खत्तेणं' इत्यादि, ता.इति पूर्ववत्, येन नक्षत्रेण सह पन्द्रोउद्य-विवक्षिते दिने योग युनति-करोति यस्मिन् देशे स चन्द्रोणमिति वाक्यालकारे इमानि-वक्ष्यमाणसालाकानि तान्येवाह-अष्टी मुशतानि एकोनर्विशानि-एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य चतुर्विंशति द्वापष्टिभागान् एकस्य |च द्वापष्टिभागस्य षट्पष्टिं सप्तपष्टिभागानुपादाय-गृहीत्वा अतिक्रम्येत्यर्थः पुनरपि स चन्द्रोऽन्येन द्वितीयेन सहशनाना नक्षत्रेण योग युनक्ति अन्यस्मिन् देशे, इयमत्र भावना-इह चन्द्रसूर्यनक्षत्राणां मध्ये नक्षत्राणि सर्वशीमाणि तेभ्यो ४ मन्दगतयः सूर्यास्तेभ्योऽपि मन्दगतयश्चन्द्रमसः, एतच्चाने स्वयमेव प्रपञ्चयिष्यति, पट्पञ्चाशनक्षत्राणि प्रतिनियतापा- १९४॥ न्तरालदेशानि चकवालमण्डलतया व्यवखितानि सदैव एकरूपतया परिश्रमन्ति, तत्र किल युगस्यादावभिजिता नक्षबेण सह योगमधिगच्छति पन्द्रमाः, सच योगमुपागतः सन्ः शनैः शनैः पश्चादवष्वकते तस्य नक्षत्रेभ्योऽतीच मन्द-18
अनुक्रम
[९६]
~398~