________________
आगम
(१६)
प्रत
सूत्रांक
[ ६८ ]
दीप
अनुक्रम [५]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
- प्राभृतप्राभृत [२२],
मूलं [६८]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
'ता पुणवसृणा चेव' सूर्योऽपि पुनर्वसुना चैव सह योगमुपागतः चरमां द्वाषष्टितमाममावास्यां परिणमयति, शेषविषयेऽतिदेशमाह- 'पुणवसुस्स णं' यथा चन्द्रस्य विषये पुनर्वसोः शेष उक्तः तथा सूर्यस्यापि विषये वक्तव्यः, स चैवम्'पुणवसुस्स बावीस मुहुत्ता छायालीस च वावट्टिभागा मुहुत्तस्स सेसा' इति ।
ता जेणं अज्ज णक्खतेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाणि अट्ट एकूणवीसाणि मुहुप्तसताई चडवीसं च वावट्टिभागे मुहुतस्स बावट्टिभागं च सत्तद्विधा छत्ता बावट्ठि चुणिया भागे उवायिणावेत्ता पुणरवि से चंदे अण्णं सरिसएणं चैव णक्खन्तेणं जोयं जोएति अण्णंसि देसंसि, ता जेणं अज्ज णवश्वत्तेर्ण चंदे जोयं जोएति जंसि देसंसि से णं इमाई सोलस अडतीसे मुहुत्तमताई अणापण्णं च बावद्विभागे मुहुत्तस्स यावद्विभागं च सत्तद्विघा छेत्ता पण्णट्टि चुण्णियाभागे उवायिणावेत्ता पुणरवि से णं चंदे तेणं चेव णक्खतेणं जोयं जोएति अण्णंसि देसंसि, ता जेणं अज्जणक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं हमाई चप्पण्णमुहतसहस्साइं गवय महत्तसताहूं ज्वादिणावित्ता पुणरवि से चंदे अण्णेणं तारिसएणं जोयं जोएति तंसि देसंसि, ता जेणं अजणक्खत्तेणं चंदे जोयं जोएति जंसि २ देसंसि ( से णं इमाई एगं लक्खं नव य सहस्से अट्ठ य मुहत्तसए उचायिणाविप्ता पुणरवि से चंदे तेण णक्खतेणं जोयं जोएह तंसि देसंसि ) । ता जेणं अज्जणक्खतेणं सूरे जोयं जोएति जर्सि देसंसि से णं इमाई तिष्णि छावट्ठाई राईदियसताई उवादिणावेत्ता पुणरवि से सुरिए अण्णेणं तारिसएणं चैव नक्खत्तेण जोयं जोएति तंसि देसंसि, ता जेणं अज्जनक्खत्तेणं
Education Internation
For Pernal Use On
~397~