________________
आगम
(१६)
प्रत
सूत्रांक
[ ६७ ]
दीप
अनुक्रम [४]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
- प्राभृतप्राभृत [२२],
मूलं [ ६७ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञविवृत्तिः ४ ( मल०)
1194411
१० प्राभृते
तीसं च बायद्विभागा मुहुत्तस्स बावट्टिभागं च सप्तद्विधा छेत्ता दुबत्तीसं चुण्णिया भागा सेसा, ता. एएसि पंच संवच्छरणं दोघं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति १, ता उत्तराहिं पोहवताहिं, उत्त- ४२२ प्राभूतराणं पोडवताणं सत्तावीसं मुहुत्ता चोदस य बावद्विभागे मुहुत्तस्स वावद्विभागं च सत्तद्विधा छत्ता बावट्टि चुष्णिया भागा सेसा, तं समयं च णं सुरे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं फग्गुणीहिं उत्तराफग्गुजीणं सत्त मुहुत्ता तेत्तीसं च वाषद्विभागा मुहुत्तस्स बावट्टिभागं च सत्तद्विधा छेत्ता एकवीसं चुण्णिया भागा सेसा, ता एतेसि णं पंच संघच्छराणं तवं पुष्णिमासिणीं चंदे केणं णक्खत्तेणं जोएति ?, ता अस्सिणीहिं अस्मिणीणं एकवीस मुहुत्ता णव य एगट्टिभागां मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता तेवट्ठि चुण्णिया भागा सेसा, तं समयं च णं सूरे केण णक्खतेणं जोएति ?, ता चित्ताहिं, चित्ताणं एको मुद्दत्तो अट्ठावीसं बाबा भागा मुत्तस्स बावट्टिभागं च सत्तद्विधा छेत्ता तीसं चुण्णिघा भागा सेसा, ता एलेसि णं पंच संवच्छरणं दुबालसमं पुष्णिमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं च आसाढाणं छवीसं मुहुत्ता छदुवीसं च वावट्टिभागा मुहुत्तस्स बाबट्ठि भागं च सत्तद्विधा छत्ता चपण्णं चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति : ता उत्तराहिं आसाढाहिं, उत्तराणं च आसाढाणं छदुद्दीसं च यावहिं भागा मुहुत्तस्स वावट्टिभागं च सत्तद्विधा छत्ता चडवणं चुणिया भागा सेसा, तं समयं च णं सुरे केणं णक्खत्तेणं जोएति ?, ता पुणवसुणा पुणवसुस्स सोलस मुहुत्ता अट्ठ य बावहि
Education Internationa
For Parts Only
~ 380~
प्राभृते पूर्णिमामा
वास्याः
सू ६७
॥१८५॥