________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], --------------------प्राभृतप्राभृत [२२], ------------- ------ मूलं [६४-६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६४-६६]
SAARC
दीप अनुक्रम [९१-९३]
संसि जोएइ, ता जसिणं देसंसि सूरे पढम अमावासं जोएइ ताओ अमावासवाणाओ मंडलं चउवीसेणं सएणं छेत्ता चउणउई भागे उवाइणावेत्ता एत्थ णं से सूरे दोचं अमावास जोएइ, ता एएसि पं पंचण्हं संवच्छराणं तच्चं अमावासं सूरे -
कसि देसंसि जोएइ, ता जंसिणं देसंसि दोच्च अमावासं जोएइ ताओ अमावासहाणाओ मंडलं चउषीसेणं सएण छेत्ता &चणउहभागे उचाइणावेत्ता तच्चं अमावासं जोएइ, ता एएसि णं पंचण्हं संवच्छराणं दुवालसं अमावासं सूरे कंसि देसंसि |
जोएड, ता सि णं देसंसि सूरे तच्चं अमावासं जोएइ, ताओ अमावासाणाओ मंडलं चउवीसेर्ण सएणं छेत्ता अहछत्ताले भागसए उवाइणावेत्ता एत्थ णं से सूरे दुवालसमं अमावासं जोएई' सम्प्रति शेषास्वमावास्यासु अतिदेशमाह-18 'एवं खल्वि'त्यादि, एतत् प्राग्वव्याख्येयं, सम्प्रति चरमद्वापष्टितमामावास्यापरिसमाप्तिनिबन्धनं देशं पृच्छति-'ता |एएसि ण'मित्यादि, सुगर्म, भगवानाह-ता जंसि 'मित्यादि, यस्मिन् देशे स्थितः सन् सूर्यश्वरमां-द्वापष्टितमा पौर्णमासी परिसमापयति तस्मात्पौर्णमासीस्थानात्-पौर्णमासीपरिसमाप्तिनिवन्धनात् देशात् मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा-विभज्याक् सप्तचत्वारिंशतं भागान अवष्वक्य अत्र प्रदेशे स्थितः सन् सूर्यश्चरमां द्वापष्टितमाममावास्यां | युनकि-परिसमापयति । अथ का पौर्णमासी केन नक्षत्रेण युक्तश्चन्द्रः सूर्यो वा परिसमापयतीति प्रष्टकाम आह
ता एएसि गं पंचण्हं संवच्छराणं पढम पुण्णमासिणिं चंदे केणं णक्खत्तेणंजोएति ?, ता धणिवाहिं, धणिलाहाणं तिणि मुटुसा एकूणवीसं च बावद्विभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा ऐसा पण्णट्टि चुपिण
याभागा सेसा, तं समयं च णं सूरिए केणं णक्खत्तेणं जोएति ?, ता पुवाफग्गुणीणं अट्ठावीस मुहूत्ता अह
ECEBOOK
SAREauratonintentmational
For P
OW
~379~