________________
आगम
(१६)
प्रत
सूत्रांक [६४-६६ ]
दीप
अनुक्रम [९१-९३]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [६४-६६]
प्राभृत [१०], प्राभृतप्राभृत [२२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥ १८४ ॥
सूर्यप्रज्ञणं पंचण्डं संवच्छराणं तचं अमावासं चंदे कंसि देसंसि जोएइ १, ता जंसि णं देसंसि चंदे दोचं अमावासं जोएइ ताओ सिवृत्तिः अमावासद्वाणाओ मंडलं चउबीसएणं सरणं छित्ता दुबत्तीसं भागे उवाइणावेचा एत्थ णं से चंदे तच्चं अमावासं जोएइ, ( मल० ) ता एएसि णं पंचण्डं संवछराणं दुवालसमं अमावासं चंदे कंसि देसंसि जोएइ १, ता जंसि णं देसंसि चंदे तच्चं अमाअमावासडाणाओ मंडलं चडवीसेणं सरणं छेत्ता दोन्नि अहासीए भागसए उवाइणावेत्ता एत्थ णं वासं जोएइ ताओ चंदे दुवालसमं अमावासं जोएइ सम्प्रति शेषासु अमावास्या स्वतिदेशमाह - 'एवं खलु' इत्यादि, एतत् प्राग्वद्वयाख्येयं सम्प्रति चरमद्वापष्टितमामावास्यापरिसमाप्तिनिबन्धनं देशं पृच्छति- 'ता एएसि णमित्यादि, सुगमं, भगवानाह - 'ता जंसि ण'मित्यादि, तत्र यस्मिन् देशे स्थितः सन् चन्द्रो द्वाषष्टि-द्वाषष्टितमां चरमां पौर्णमासीं युनक्ति-परिसमापयति तस्मात् पौर्णमासीस्थानात् पौर्णमासी परिसमाप्तिस्थानात् मण्डलं चतुर्विंशत्यधिकेन शतेन छित्त्वा विभज्य पूर्व षोडशभागानवष्वष्क्य चरमद्वापष्टितमामावास्यायाः चरमद्वाषष्टितमपौर्णमास्याः पक्षेण पश्चात्पक्षेण च विवक्षितप्रदेशात् चन्द्रः षोडशभिश्चतुर्विंशत्यधिकशतभागैः परतः प्ररूप्यते, मासेन द्वात्रिंशता भागैः परतो वर्त्तमानस्य उभ्यमानत्वात् ततः षोडश भागान् पूर्वमवष्वष्क्येत्युक्तं अत्र-अस्मिन् प्रदेशे स्थितः सन् चन्द्रश्वरमां द्वाषष्टितमाममावास्यां परिसमापयति । सम्प्रति सूर्यस्यामावास्यापरिसमाप्तिनिबन्धनं देशं पिपृच्छिपुराह—'ता एएसि णमित्यादि एतत्प्राग्वद्वयाख्येयं, 'एवमित्यादि, एवमुक्तेन प्रकारेण येनैवाभिलापेन सूर्यस्य पौर्णमास्य उक्तास्तेनैवाभिलापेनामावास्या अपि वक्तव्याः, तद्यथा द्वितीया तृतीया द्वादशी च ताश्चैवम्— 'एएसि णं पंचहं संबद्धराणं दोचं अमावासं सूरे कंसि
Education Internation
For Parts Only
~378~
१० प्राभूते २२ प्राभृतप्राभृते पूर्णिमामा
वास्याः
सू६४६५-६६
॥ १८४॥