________________
आगम
(१६)
प्रत
सूत्रांक
[ ६७ ]
दीप
अनुक्रम [९४]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
मूलं [ ६७ ]
प्राभृत [१०], • प्राभृतप्राभृत [२२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
भागा मुहुत्तस्स बायद्विभागं च सत्तट्टिया छेत्ता वीसं चुण्णिया भागा सेसा, ता एतेसि णं पंचपहं संवच्छराणं चरमं बावट्ठि पुण्णिमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, उत्तराहि आसादाहिं उत्तराणं आसाढाणं चरमसमए, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुस्सेणं, पुस्सस्स एकूणवीस मुहुत्ता तेतालीसं च | बावट्टि भागा मुहत्तस्स बायद्विभागं च सप्तद्विधा छत्ता तेत्तीसं चुष्णिया भागा सेसा (सूत्रं ६७ ) ॥
'ता एएसि ण'मित्यादि, 'ता' इति तत्र युगे एतेषामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये प्रथमां पौर्णमासी चन्द्र उपलक्षणमेतत् सूर्यो वा केन नक्षत्रेण सह योगमुपागतः सन् युनक्ति-परिसमापयति ?, भगवानाह - 'ता घणिद्वाहिं' इत्यादि, ता इति-तत्र तेषां पञ्चानां संवत्सराणां मध्ये प्रथमां पौर्णमासीं चन्द्रः परिसमापयति धनिष्ठाभिः, धनिष्ठानक्षत्रस्य पश्चतारत्वात्तदपेक्षया बहुवचनं अन्यथा त्वेकवचनं द्रष्टव्यं तासां च धनिष्ठानां त्रयो मुहर्त्ताः एकस्य च मुह| र्त्तस्य एकोनविंशतिद्वषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा हिस्वा पञ्चषष्टिश्चणिका भागाः शेषाः, तथाहि--पौर्णमासीविषयस्य चन्द्रनक्षत्रयोगस्य परिज्ञानार्थं करणं प्रागेवोक्तं, तत्र पद्पष्टिर्मुहर्त्ता एकस्य च मुहर्त्तस्य पथ द्वाषष्टिभागा एकः सप्तषष्टिभागः ६६ । २ । ६७ । इत्येवंरूपो ध्रुवराशिर्धियते, धृत्वा च प्रथमायां पौर्णमास्यां चन्द्रनक्षत्रयोगो ज्ञातुमिष्ट इत्येकेन गुण्यते, एकेन च गुणितं तदेव भवतीति तावानेव जातः, तस्मादभिजितो नव मुहूर्त्ता एकस्य च मुहूर्त्तस्य चतुर्विंशतिद्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोध्यते, तत्र षट्षष्टे नैव मुहूर्त्ताः शुद्धाः स्थिताः पश्चात् सप्तपञ्चाशत्, तेभ्य एको मुहत्तों गृहीत्वा द्वाषष्टिभागीकृतस्ते च द्वाषष्टिरपि भागा
For Park Use Only
~381~