________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], --------------------प्राभृतप्राभृत [२२], ------------- ----- मूलं [६१-६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६१-६२
दीप अनुक्रम [८८-८९]
दयतीति त्रिगुणं कृत्वा शोध्यते, स्थिताः पश्चात् षण्मुहूर्त्ता एकस्य च मुहूर्तस्य सप्तत्रिंशत् द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशत्सप्तपष्टिभागाः ६।३७ । ४७ । आगतं चतुश्चत्वारिंशत्तमाममावास्थायामभिजिन्नक्षत्रं षट्सु मुहू-18 तेषु सप्तमस्य च मुहूर्तस्य सक्षत्रिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशति सप्तपष्टिभागेषु गतेषु परिसमापयति । सम्प्रत्यमावास्यापौर्णमासीप्रक्रमादेव तत्प्ररूपणां चिकीर्षुरिदमाह
तत्थ खलु इमाओ वावहिं पुणिमासिणीओ पावहि अमावासाओ पण्णत्ताओ, ता एएसि णं पंचण्हं संवच्छराणं पढम पुण्णिमासिणि चंद किंसि देसंसि जोएइ, ताजंसिणं देसंसि चंदे चरिमं बावहि पुण्णिमासिणि जोएति ताए तेणं पुण्णिमासिणिहाणातो मंडलं चउच्चीसेणं सतेणं छेत्ता दुषत्तीसं भागे उवातिणावित्ता एस्थ णं से चंदे पढमं पुण्णिमासिणि जोएति, ता एएसिणं पंचहं संवच्छराणं दो पुण्णिमासिणि चंदे कसि देसंसि जोएति, ताजंसि गं देसंसि चंदे पदम पुणिमासिणि जोएति, ता तेणं पुषिणमासिणिढाणातो मंडलं चउवीसेणं सतेणं छत्ता दुबत्तीसं भागे उवाइणावेत्ता, एत्थ णं से चंदे दोचं पुण्णिमासिणि जोएति,
ता एएसिणं पंचण्हं संवच्छराणं तच्चं पुण्णिमासिणि चंदे कंसि देसंसि जोएति ?, ता जंसिणं देसंसि चंदो हैदोचं पुषिणमासिणि जोएति, ताते पुण्णिमासिणीठाणातो मंडलं चउचीसेणं सतेणं छेत्ता दुबत्तीसं भागे|
उवाइणावेत्ता, एत्य णं तचं चंदे पुषिणमासिणि जोएति, ता एतेणं पंचण्हं संवच्छराणं दुवालसमं पुषिणमा-1 सिणि चंदे कसि देसंसि जोएंति ?, ता जंसि णं देसंसि चंदे तचं पुषिणमासिणि जोएति, ताते पुषिणमा
~369~