________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक [६३]
सूर्यप्रज्ञ
सिणिवाणाते मंडलं चउचीसेणं सतेणं छेत्ता दोणि अट्ठासीतेभागसते उवायिणावेत्ता एत्थ णं से चंदे दुधा- १०माभृते. प्तिवृत्तिः लसमं पुण्णिमासिणि जोएति, एवं खलु एतेणुवाएर्ण ताते २ पुण्णिमासिणिहाणाते मंडलं चवीसेणं स- २२माभूत (मल तेणं छेत्ता दुबत्तीसंभागे उपातिणावेत्ता तंसि २ देसंसि तं तं पुण्णिमासिणि चंदे जोएति, ता एतेसि प्राभूते
पंचण्हं संवच्छराणं चरमं वावडिं पुणिमासिणि चंदे कंसि देसंसि जोएति , ताजयुद्धीवस्स णं २ पाईण- पूर्णिमा ॥१८॥
वास्या पडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउधीसेणं सतेणं छेत्ता दाहिणिलंसि चउभागमंडलंसि
सू६३ सत्तावीसं चउभागे उपायणावेत्ता अट्ठावीसतिभागे वीसहा छेत्ता अट्ठारसभागे उवातिणावेसा तिहिं| भागेहिं दोहि य कलाहिं पञ्चस्थिमिलं चउभागमंडलं असंपत्ते एस्थ णं चंदे चरिमं चावहि पुण्णिमासिणिं जोएति (सूत्र ६३)
'तत्थ खलु'इत्यादि, तत्र युगे खलु इमा-वक्ष्यमाणस्वरूपा द्वापष्टिः पौर्णमास्यो द्वापष्टिरमावास्याः प्रज्ञप्ता, एवमुक्के भगवान् गीतमः पृच्छति-'ता'इति तत्र युगे एतेषामनन्तरोदितानां चन्द्रादीनां पश्चानां संवत्सराणां मध्ये प्रथमा पौणेमासी चन्द्रः कस्मिन् देशे युनक्ति-परिसमापयति !, भगवानाह-'ता जंसि ण' मित्यादि, तत्र यस्मिन् देशे चन्द्रश्च
रमा पाश्चात्ययुगपर्यन्तवर्तिनी द्वापष्टितमा पौर्णमासी युनक्ति-परिसमापयति तस्मात् पूर्णमासीस्थानात्-चरमद्वापष्टित-II | ॥१८॥ Xमपौर्णमासीपरिसमाप्तिस्थानात् परतो मण्डलं चतुर्विशत्यधिकेन शतेन छित्वा-विभज्य तद्गतान् द्वात्रिंशतं भागांच
उपादाय-गृहीत्वा अत्र द्वात्रिंशद्भागरूपे देशे चन्द्रः प्रथमां पौर्णमासी युनक्ति-परिसमापयति, भूयः प्रभं करोति, 'ता
अनुक्रम
[९०]
M
~370~