________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], ------------- ----- मूलं [६१-६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६१-६२]
दीप अनुक्रम [८८-८९]
गुणयित्वा द्वाषया विभक्के ये अंशा उद्धरन्ति सा विवक्षिते दिने विवक्षिततिथिपरिसमाप्तिः, ततश्चतुश्चत्वारिंशत्तमाया-II तिवृत्तिः ममावास्यायां चिन्त्यमानायां विचत्वारिंशचन्द्रमासा एकं च चन्द्रमासस्य पर्वावाप्यते, ततखिचत्वारिंशत्रिंशता गुण्यन्ते,
२२ ग्राभूत ( माजातानि द्वादश शतानि नवत्यधिकानि १२९०, तत उपरितनाः पर्वगताः पञ्चदश प्रक्षिष्यन्ते, जातानि त्रयोदश शतानि Bा प्राभृते ॥१७९॥
पश्चोत्तराणि १३०५, तेषां द्वाषष्ट्या भागो हियते लब्धा एकविंशतिः, सा त्यज्यते, शेषास्तिष्ठन्ति त्रयः, ते एकपट्या गुण्य-नक्षत्रसीमान्ते, जातं ज्यशीत्यधिकं शतं १८३, तस्य द्वापट्या भागे हते लब्धौ द्वौ, तो त्यक्ती, शेषा तिष्ठत्येकोनषष्टिः ५९, आग- विष्कभादि तमेकोनषष्टिापष्टिभागास्तस्मिन् दिनेऽमावास्या । अमावास्यासु पौर्णमासीषु च नक्षत्रानयनाथै प्रागुक्कमेव करणं, तत्र ६१-६२ ध्रुवराशिः, षट्पष्टिमुंहतों एकस्य च मुहर्तस्य पञ्च द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टिभागः १६ तन्त्र चतुश्चत्वारिंशत्तमा अमावास्या चिन्तयितुमारब्धा, ततश्चतुश्चत्वारिंशता स गुण्यते, जातानि मुहत्तोंनामेकोनत्रिंशपछतानि चतुरुत्तराणि २९०४ एकस्य च मुहूर्तस्य द्वापष्टिभागानां दे शते विंशत्यधिके २२० एकस्य च द्वापष्टिभागस्य चतुश्चत्वारिंशत्सप्तषष्टिभागाः तत्र पुनर्वसुप्रभृतिकमुत्तराषाढापर्यन्तं चत्वारि शतानि द्विचत्वारिंशदधिकानि मुदतों-- नामेकस्य च मुहूर्तस्य पट्चत्वारिंशद् द्वापष्टिभागाः ४४२४३ इत्येवंप्रमाणे शोध्यते, जातानि मुहूर्तानां चतुर्विशतिः शतानि द्वापश्यधिकानि २४६२ एकस्य च मुहूत्तस्य चतुःसप्तत्यधिकं शतं द्वापष्टिभागानां १७४, ततोऽभिजिदादिसक
लनक्षत्रमण्डलशोधनकमष्टौ शतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य चतुर्विशतिषिष्टिभागा एकस्य चद्वापप्राष्टिभागस्य षट्षष्टिः सप्तपष्टिभागाः ८१९ । २४ । ६६ इत्येवंप्रमाणं यावत्सम्भवं शोधनीय, तत्र त्रिगुणमपि शुद्धिमासा-5॥१७९।।
S+
-AC+
SARERatininemarana
~368~