________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [१], ------------ ----- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [११]
सूर्यप्रज्ञ-४ ठिए बढे रहचकवालसंठाणसंठिए वझे पुक्खरकन्नियासंठाणसंठिए बट्टे पडिपुन्नचंदसंठाणसठिए जोयणसयसहस्समायाम- १प्राभृते
विक्खंभेण तिन्नि जोयणसयसहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि कोसे अट्ठावीसं च धणुसयं तेरस य अंगु- १प्राभृत(मल०) लाई अद्धंगुलं च किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते' इति, अत्र 'सचखुड्डागत्ति सर्वेभ्योऽप्यन्येभ्यो द्वीपसमुद्रेभ्यः
| प्राभृतं क्षुलको-लघुरायामविष्कम्भाभ्यां योजनलक्षप्रमाणत्वात् , शेषं प्रायः सुगर्म परिधिपरिमाणं गणितं च क्षेत्रसमासटी-1 कातः परिभावनीयं, 'ता'इति ततो यदा णमिति पूर्ववत्, सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चारं चरति तदा णमिति प्राग्वत् उत्तमकाष्ठाप्राप्तोऽत्र काष्ठाशब्दः प्रकर्षवाची परमप्रकर्षप्राप्तो यतः परमन्योऽधिको न भवति स इत्यर्थः, 'उकोस'त्ति उत्कर्षतीत्युत्कर्षः उत्कर्ष एवोत्कर्षका उत्कृष्ट इत्यर्थः, अष्टादशमहत्तों दिवसो भवति, तस्मिन्नेव च सर्वाभ्यन्तरे मण्डले सूर्ये चारं चरति जघन्या-सर्पलध्वी द्वादशमुहूर्त्ता रात्रिः, एषोऽहोरात्रः पाश्चात्यस्य सूर्यसंवत्सरस्य पर्यवसानं, ततः स |सूर्यस्तस्मात्सर्वाभ्यन्तरान्मण्डलानिष्कामन् नवं सूर्यसंवत्सरमाददान:-प्रवर्तमानः प्रथमे अहोरात्रे 'अभितरानंतर-1 |न्ति सोभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्कम्य चार चरति ततो यदा सूर्योऽभ्यन्तरानन्तरं-सवोभ्यन्त-|
राममण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति तदा अष्टादशमहतो दिवसो द्वाभ्यां महतैकषष्टिभागाभ्यामूनो ॥ १३ ॥ |भवति, द्वाभ्यां च मुहूर्तेकषष्टिभागाभ्यामधिका द्वादशमुहर्ता राषिः, कथमेतदवसीयते इति चेत् ?, उच्यते, इहेक मण्डलमेकेनाहोरात्रेण द्वाभ्यां सूर्याभ्यां परिसमाप्यते, एकैकश्च सूर्यः प्रत्यहोरात्र मण्डलस्य त्रिंशदधिकोऽष्टादशशतसङ्ग्यान् |भागान् परिकल्प्य एकैकं भार्ग दिवसक्षेत्रस्य रात्रिक्षेत्रस्य वा यथायोग्य हापयिता वर्द्धयिता वा भवति, स चेको मण्ड-13
अनुक्रम [२१]
~36~