________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [१], ------------ ----- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [११]
राई भवति णस्थि रातिदियाणं वहोवड्डीए मुहुत्ताण वा चयोवचएणं, णण्णस्य वा अणुवायगईए, गाधाओ भाणितबाओ (सूत्रं ११) पढमस्स पाहुडस्स पढमं पाहुड पाहुडं ॥ १-१॥ | 'जह खलु इत्यादि, यदि खलु षट्पट्याधिकरात्रिन्दिवशतत्रयपरिमाणायामद्धायां व्यशीतं मण्डलशतं द्विकृत्वश्चरति द्वे च मण्डले एकैकं वारमिति तत एवं सति यदेतद्भगवद्भिः प्ररूप्यते, तस्य षट्पष्ट्यधिकरात्रिन्दिवशतत्रयपरिमाणस्य सूर्यसंवसरस्य मध्ये सकृद्-एकवारमष्टादशमुहूर्तप्रमाणो दिवसोभवति, सकृच्चाष्टादशमुहूतोंरात्रिः, तथा सकृद्-एकवारद्वादशमु-14 हत्तॊ दिवसो भवति सकृय द्वादशमुहर्ता रात्रिः, तत्रापि षण्मासे प्रथमेऽस्ति अष्टादशमुहर्ता रात्रिनत्वष्टादशमुहूत्तों दिवसः, तथा अस्ति तस्मिन्नेव प्रथमे पण्मासे द्वादशमुहूत्र्तो दिवसो न तु द्वादशमुहूर्ता रात्रिः, द्वितीये पण्मासेऽस्त्यष्टादशमुहूत्तों दिवसो नत्वष्टादशमुहर्ता रात्रिः, तथा अस्ति तस्मिन्नेव द्वितीये पण्मासे द्वादशमुहतों राबिनेंतु द्वादशमुहतों दिवसः, तथा प्रथमे षण्मासे द्वितीये वा पण्मासे नास्त्येतत् यदुत-पञ्चदशमुहूर्तोऽपि दिवसो भवति, नाप्यस्त्येतत्, यदुत पञ्चदशमुहूर्ता रात्रिरिति, तत्र एवंविधे वस्तुतत्त्वावगमे को हेतुः -किं कारणं कया युक्त्या एतत्प्रतिपत्तव्यमिति भावार्थः, 'इति वदे दिति, अत्रार्थे भगवान प्रसादं कृत्वा वदेत् । अत्र प्रतिवचनमाह-ता अयण्ण'मित्यादि, 'अयं'प्रत्यक्षत उपलभ्यमानो णमिति वाक्यालङ्कारे 'जम्बूद्वीपो'जम्बूद्वीपनामा द्वीपः, स च सर्वेषां द्वीपसमुद्राणां सर्वाभ्यन्तरः-सर्वमध्यवर्ती सर्वेषामपि शेषद्वीपसमुद्राणामित आरम्य यथागमोतक्रमद्विगुणविष्कम्भतया भवनात् 'जाव परिक्खेवेणं पन्नत्ते'इति, अत्र यावच्छन्दोपादानादिदमन्यदू पन्थान्तरे प्रसिद्धं सूत्रमवगम्तव्यं 'सबक्खुड्डागे पट्टे तेलापूयसंठाणसं
अनुक्रम [२१]
~35