________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [१६], -------------------- मूलं [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१०]
दीप
नक्षत्राणां गोत्रं सम्भवति, तेषामपिपातिकत्वात् , तत इत्थं गोत्रसम्भवो द्रष्टव्यः-यस्मिनक्षत्रे शुभैरशुभैा प्रहः समानं | 5 यस्य गोत्रस्य यथाक्रमं शुभमशुभं वा भवति तत्तस्य गोत्रं, ततः प्रश्नोपपत्तिः, 'ता'इति पूर्ववत्, कथं त्वया नक्षत्राणां गोत्राणि आख्यातानीति वदेत् १, भगवानाह-'ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये अभिजिन्नक्षत्रं मोद्गल्यायनसगोत्र-मोद्गल्यायनेन सह गोत्रेण वर्तते यत्तत्तथा, श्रवणनक्षत्रं शाङ्खायनसगोत्रं, एवं शेषाण्यपि सूत्राणि भावनीयानि, क्रमेण गोत्रसट्टाहिकाश्चेमा जम्बूदीपमज्ञप्तिसत्काश्चतस्रः सङ्ग्रहणिगाथा:"मोग्गल्लायण १ संखायणे २ य तह अग्गभाष ३ कण्णल्ले ४ । तत्तो य जोकण्णे ५ धणंजए ६ चेव बोद्धबे ॥१॥ पुस्सायण ७ अस्सायण ८ भग्गवेसे ९ य अग्गिवेसे १०य । गोयम ११ भारदाए १२ लोहिचे १३ चेव वासिढे १४ ॥ २ ॥ उज्जायण १५ भंडषायणे १६ य पिंगायणे १७ य गोवल्ले १८ । कासव १९ कोसिय २० दब्भिय २१ भाग (चाम) रच्छा य २२ सुंगाए २३ ॥॥ गोलनायण २४ तिगिंछायणे य २५ कच्चायणे २६ हवइ मूले । तचोय चम्झि-17 यायण २७ वग्यायचे २८ य गुत्ताई ॥४॥" इति श्रीमलयगिरिविरचितायां सूर्यप्राप्तिटीकायां दशमस्य प्राभृतस्य पोडशं | पाभृतप्राभृतं समाप्तम् ॥'
. तदेवमुक्त दशमस्य प्राभूतस्य षोडशं प्राभृतमाभृतं, सम्पति सप्तदशमारभ्यते, तस्य चायमर्थाधिकार:-'भोजनानि वक्तव्यानि ततस्तद्विषयं प्रश्नसूत्रमाह| ता कहं ते भोयणा आहिताति वदेज्जा १, ता एएसि णं अट्ठावीसाए णं णक्खत्ताणं, कत्तियाहिं
अनुक्रम
[६९]]
अथ दशमे प्राभृते प्राभृतप्राभृतं- १६ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- १७ आरभ्यते
~311