________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [१७], -------------------- मूलं [५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
+
प्रत
(मल.)
सूत्राक [५१]
सू ५१
सूर्यप्रज्ञ- दधिणा भोया कजं साधिति, रोहिणीहिं चसम (मस) मंसं भोचा कर्ज साधेति, संठाणाहिं मिगमंसं १० प्राभृते
भोचा कज्ज साधिति, अदाहिं णवणीतेण भोच्चा कजं साधेति, पुणवसुणाऽथ घतेण भोचा कर्ज साधेति, १७प्राभृत
पुस्सेणं खीरेण भोचा कर्ज साधेति, अस्सेसाए दीवगमंसं भोचा कजं साधेति, महाहिं कसोतिं भोचा कज्जाभृते ॥१५॥
साधेति, पुवाहिं फग्गुणीहिं मेढकमंसं भोचा कजं साधेति, उत्तराहिं फग्गुणीहिं णक्खीमंसं भोचा कळनक्षत्र साति, हत्थेण वत्थाणीएण भोचा कजं साधेति, चित्ताहि मग्गसूवेणं भोचा कजं साधेति, सादिणा फलाई
भोजनानि भोचा कजं साधेति, विसाहाहिं आसित्तियाओ भोचा कज्जं साधेति, अणुराहाहिं मिस्साकरं भोचा कळसा
धेति, जेहाहिं लट्टिएणं भोचा कजं साधेति, पुवाहिं आसाढाहिं आमलगसरीरे भोचा कजं साधेति, उत्तराहिं। ट्राआसाढाहिं बलेहिं भोचा कर्ज साधेति, अभीयिणा पुप्फेहि भोचा कजं साधेति, सवणेणं खीरेणं भोबा कर्ज
साधेति, सयभिसयाए तुवराउ भोचा कर्ज साधेति, पुवाहिं पुट्ठचयाहि कारिल्लएहि भुच्चा कजं साधेति, एस
राहिं पुढवताहिं वराहमंस भोचा कर्ज साधेति, रवेतीहिं जलयरमसं भोचा कजं साधेति, अस्सिणीहिं तित्ति-18 परमंसं भोचा कर्ज साधेति वद्दकमंसं वा, भरणीहिं तलं तंदुलकं भोचा कर्ज साधेति (सूत्रं ५१) दसमस्स |पाहुडस्स सत्तरसमं पाहुडपाहुदं समत्तं ।।।
'ता कहं ते भोयणे त्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण नक्षत्रविषयाणि भोजनानि आख्यातानीति वदेत्, भगवानाह–ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतेनक्षत्राणां मध्ये कृत्तिकाभिः
अनुक्रम [७०]
5+-455 454555
॥१५॥
~312~