________________
आगम
(१६)
प्रत
सूत्रांक
[५० ]
दीप
अनुक्रम
[६९]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
मूलं [५० ]
प्राभृत [१०], • प्राभृतप्राभृत [१६], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रशतिवृत्तिः ( मल० )
॥ १५०॥
पण्णत्ते ?, अस्सादणसगोते पण्णत्ते, भरणीणक्खते किंगोत्ते पण्णत्ते ?, भग्गबेससगोत्ते पं०, कत्तियाणक्खले किंगोते पण्णत्ते ?, अग्गिवेससगोते पं०, रोहिणीणक्खते किंगोते पं० १, गोतमगोते पण्णत्ते, संठाणाणक्खते किंगोते पं० ?, भारद्दायसगोते पण्णत्ते, अाणक्खत्ते किंगोते पं० १, लोहियापणसगोत्ते पं०, पुणवसूणक्खते किंगोत्ते पण्णत्ते ?, वासिहसगोत्ते पं०, पुस्से णक्खन्ते किं गोते पं०, उमज्जायणसगोत्ते पं०, अस्सेसाणक्खते किंगोते पं०१, मंडवायणसगोते पं०, महाणक्खत्ते किंगो पं० १, पिंगायणसगोते पं०, पुत्राफरगुणीणक्खत्ते किंगोते पं० १, गोवल्लापणसगोते पं०, उत्तराफग्गुणीणक्खत्ते किंगोत्ते पं० १, कासव५. गोते पण्णत्ते, हत्थेणक्वत्ते किंगोते पं० १, कोसियगोते पण्णत्ते, चित्ताणक्खते किंगोत्ते पं०, दर्भियाणस्सगोसे पण्णत्ते, साईणक्खते किंगोते पण्णत्ते ?, चामरछगोत्ते पं०, विसाहाणक्खते किंगोत्ते पं० १, संगायसगोते पं०, अणुराधाणक्खसे किंगो से पं० १, गोलवायणसगोत्ते पं०, जेहानक्खत्ते किंगोत्ते पं० १, तिगि च्छायणसगोते पं०, मूलेणक्खते किंगोत्ते पं०१, कच्चायणसगोते पण्णत्ते, पुल्वासाढानक्खत्ते किंगोत्ते पण्ण से?, वशियायणसगोते पण्णन्ते, उत्तरासादाणक्खते किंगोते पण्णत्ते १, वग्धावचसगोत्ते पण्णत्ते ॥ (सूत्रं ५० ) दसमस्स पालुडस्स सोलसमं पाहुडपाहुडं समत्तं ॥ '
- 'ता कहं ते' इत्यादि, इति ( अत्र ) नक्षत्राणां स्वरूपतो न गोत्रसम्भवः, यत इदं गोत्रस्य स्वरूपं लोकप्रसिद्धिमुपा| गमत् प्रकाशका द्यपुरुषाभिधानतस्तदपत्यसन्तानो गोत्रं यथा गर्गस्यापत्यं सन्तानो गर्णाभिधानो गोत्रमिति, न चैवस्वरूपं
For Parts Only
~310~
१० प्राभूते
१६ प्राभृतप्राभृते नक्षत्रगो.
त्राणि
सू ५०
॥ १५० ॥