________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [१०], -------------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- तिवृत्तिः (मल०)
प्रत
सूत्रांक
॥१३४॥
[४३]
टीप
को दशको वा तदा तत्पर्यन्तवत्ति उत्तरायणमवसेय, तदेवमुक्तो दक्षिणायनोत्तरायणपरिज्ञानोपायः । सम्पति षडशील्य
१० प्राभृते धिकेन शतेन भागे हृते यच्छेषमवतिष्ठते यदिवा भागासम्भवेन यच्छेषं तिष्ठति तद्गतविधिमाह-'अयणगए इत्यादि, प्रभातयः पूर्व भागे हते भागासम्भवे या शेषीभूतोऽयनगतस्तिथिराशिर्वतते से चतुर्भिर्गुण्यते, गुणयित्वा च पर्वपादेन- प्राभृते युगमध्ये यानि सर्वसङ्ग्या (ग्रंथा० ४०००) पर्याणि चतुर्विशत्यधिकशतसक्यानि तेषां पादेन-चतुर्थेनांशेन एकत्रि- पौरुष्याधिशता इत्यर्थः, तया भागे हृते यल्लब्धं तान्यङ्गलानि चकारादलांशाश्च पौरुष्याः श्यवृक्ष्या ज्ञातव्यानि, दक्षिणायने कारःसू४६ पदध्रुवराशेरुपरि वृद्धी ज्ञातव्यानि, उत्तरायणे पदधुवराशेः क्षये ज्ञातव्यानीत्यर्थः, अथैवंभूतस्य गुणकारस्य भागहारस्य वा कथमुत्पत्तिः, उच्यते, यदि पढशीत्यधिकेन तिथिशतेन चतुर्विशतिरङ्गलानि क्षये वृद्धी वा प्राप्यन्ते, तत एकस्यां तिथी का वृद्धिः क्षयो वा, राशित्रयस्थापना १८६ ॥ २४॥ १ अत्रान्त्येन राशिना एकलक्षणेन मध्यमो राशिश्चतुर्विशतिरूपो गुण्यते, जातः स तावानेय, 'एकेन गुणितं तदेव भवतीति वचनात् , तत आयेन राशिना पडशीत्यधिकशतरूपेण भागो प्रियते, तत्रोपरितनराशेः स्तोकत्वाद्भागो न लभ्यते, ततः छेद्यच्छेदकराश्योः पढ़ेनापवर्तना, जात उपरितनो | |राशिचतुष्करूपोऽधस्तन एकत्रिंशत्, लब्धमेकस्यां तिथौ चत्वार एकत्रिंशदूभागाः क्षये पूजी वेति चतुष्को गुणकार: उक्त एकत्रिंशत् भागहार इति, इह यल्लब्धं तान्यङ्गलानि क्षये वृद्धौ वा ज्ञातव्यानि इत्युक्तं, तत्र कस्मिन्नयने कियत्प्रमाणं
M ॥१३४॥ ध्रुवराशेरुपरि वृद्धी कस्मिन् वा अयने किंप्रमाणे धुवराशेः क्षये इत्येतन्निरूपणार्थमाह-"दक्षिणबुडी'इत्यादि, दक्षिणायने द्विपदात्-पदद्वयस्योपरि अङ्गुलानां वृद्धिर्शातव्या, उत्तरायणे चतुर्थ्यः पादेभ्यः सकाशादङ्गलानां हानिः, तत्र युग
अनुक्रम [१३]
~278~