________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [१०], -------------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४३]
KARॐ
पौरुषी भवति, इदं च पौरुषीपरिमाणं व्यवहारत उक्त, निश्चयतः साविंशता अहोरात्रैश्चतुरङ्गाला वृद्धिोनिर्वा वेदि-18 है तव्या, तथा च निश्चयतः पौरुषीपरिमाणप्रतिपादनार्थमिमाः पूर्वाचार्यप्रदर्शिताः करणगाथा:-"पवे पन्नरसगुणे तिहिट
सहिए पोरिसी' आणयणे । छलसीयसयविभत्ते जं लद्धं तं वियाणाहि ॥१॥ जइ होइ विसमलद्धं दक्खिणमयणं ठविज नायव । अह हवइ समं लद्धं नायब उत्तरं अयणं ॥२॥ अयणगए तिहिरासी चतुग्गुणे पक्षपाय भइयवं । जलद्धमंगुलाणि खयबुड्डी पोरुसीए उ ॥३॥ दक्खिणबुद्दी दुपया अंगुलयाणं तु होइ नायबा। उत्तर अयणे हाणी कायबा चउहि पाएहिं ॥४॥ सावणबहुलपडिवया दुपया पुण पोरिसी धुवा होइ । चत्तारि अंगुलाई मासेणं बहुए तत्तो ॥५॥इक- चीसइ भागा तिहिए पुण अंगुलस्स चत्तारि । दक्षिणअयणे वुड्डी जाव उ चत्तारि उ पयाई ॥६॥ उत्तर अयणे हाणी चाहिं पायाहि जाव दो पाया । एवं तु पोरिसीए बुहिखया हुंति नायथा ॥७॥ बुट्ठी वा हाणी वा जावइया पोरिसीए दिहा उ। ततो दिवसगएणं जं लद्धं तं खु अयणगयं ॥८॥" एतासां क्रमेण व्याख्या-युगमध्ये यस्मिन् पर्वणि यस्यां तिथौ | पौरुषीपरिमाणं ज्ञातुमिष्यते ततः पूर्व युगादित आरभ्य यानि पर्वाण्यतिक्रान्तानि तानि प्रियन्ते, धृत्वा च पञ्चदशभिर्गुण्यन्ते, गुणयित्वा च विवक्षितायास्तिथेयोः प्रागतिक्रान्तास्तिथयस्ताभिः सहितानि क्रियन्ते, कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो हियते, इह एकस्मिन्नयने ज्यशीत्यधिकमण्डलशतपरिमाणे चन्द्रनिष्पादितानां तिथीनां पडशीत्यधिक शतं भवति, ततस्तेन भागहरणं भागे च हते यल्लब्धं तद्विजानीहि सम्यगवधारयेत्यर्थः । तत्र यदि लब्धं विषमं भवति यथा एकत्रिका पञ्चकः सप्तको नवको वा तदा तत्पर्यन्तवर्ति दक्षिणमयनं ज्ञातव्यं, अथ भवति लब्ध सम तद्यथा-द्विकश्चतुष्कः षट्कोड
दीप
SHAREHENSES
अनुक्रम [५३]
SAREauratonintimational
For P
OW
~277