________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [८], -------------------- प्राभृतप्राभृत -], ------------ ----- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ-1शेषैश्च तीर्थकरैः हे श्रमणायुष्मन् ! ततस्तत्रावसप्पिण्युत्सर्पिण्यभावः, 'एवमुस्सप्पिणीवित्ति, एवमुक्केन प्रकारेणोस्सप्तिवृत्ति:
८प्राभृते पिण्यपि-उत्सपिण्यालापकोऽपि वक्तव्या, स चैवम्-'ता जया णं जंबुद्दीवे दीवे दाहिणद्धे पढमा उस्सप्पिणी पडिवज्जइ तया & लवणादौ (मल०)
णं उत्तरद्धेवि पढमा उस्सप्पिणी पडिवज्जइ, जया णं उत्तरद्धेवि पढमा ओसप्पिणी पडिवज्जइ तया णं जंबुद्दीवे दीवे समयादि ॥९१॥
मदरस्स पबयस्स पुरस्थिमपञ्चस्थिमेणं नेव अस्थि अवसप्पिणी णेवत्थि उस्सप्पिणी अवडिए णं तत्थ काले पन्नत्ते समणाउसो!' तदेवं जंयुद्धीपवक्तव्यतोका, सम्पति लवणसमुद्रवक्तव्यतामाह-'लवणे णं समुद्दे' इत्यादि, तहेव'त्ति यथा जम्बूद्वीपे उद्गम-15 | विषये आलापक उका तथा लवणसमुद्रेऽपि वक्तव्यः, स चैवम्-'लवणे गं सूरिया उईणपाईणमुग्गच्छ पाईणदाहिण-17 मागच्छंति, पाईणदाहिणमुग्गच्छ दाहिणपाईमागच्छति, दाहिणपाईणमुग्गच्छ पाईणउईणमागच्छति, पाईणनईण-15 मुग्गच्छ उईणपाईणमागच्छति' इदं च सूत्रं जम्बूद्वीपगतोद्गमसूत्रवत् स्वयं परिभावनीयं, नवरमत्र सूर्योश्चत्वारो वेदि-ल
तव्याः, 'चत्तारि य सागरे लवणे' इति वचनात् , ते च जम्बूद्वीपगतसूर्याभ्यां सह समश्रेण्या प्रतिबद्धाः, तथथा-दो ४ सूर्यों एकस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेण्या प्रतिबद्धी द्वौ द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तत्र यदकः सूर्यो जम्बूका
द्वीपे दक्षिणपूर्वस्यामुगच्छति तदा तत्समश्रेण्या प्रतिबद्धौ द्वौ सूयौं लवणसमुद्रे तस्यामेष दक्षिणपूर्वस्यामुदयमागच्छतस्तदैव जम्बूद्वीपगतेन सूर्येण सह तत्समवेण्या प्रतिवद्धौ द्वावपरौ लवणसमुद्रे अपरोत्तरस्यां दिशि उदयमासादयता, तत उदयविधिरपि योद्धयोः सूर्ययोर्जम्बूद्वीपसूर्ययोरिव भावनीयः, तेन दिवसरात्रिविभागोऽपि क्षेत्रविभागेन तथैव द्रष्टव्यः, तथा चाहता जया ण'मित्यादि सुगम, नवरं 'जहा जंबुद्दीवे दीवे'इत्यादि, यथा जम्बूद्वीपे द्वीपे 'पुरच्छिमपच
295ERABASE
अनुक्रम [३९]]
~192~