________________
आगम
(१६)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम [३९]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
----- प्राभृतप्राभृत [-],
मूलं [२९]
प्राभृत [८]), ------ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
च्छिमे णं राई भवइ' इत्यादिकं सूत्रमुक्तं यावदुत्सर्पिण्यव सर्पिण्या लापकस्तथा लवणसमुद्रेऽप्यन्यूनातिरिक्तं समस्तं भणितव्यं, नवरं जम्बूद्वीपे द्वीपे इत्यस्य स्थाने लवणसमुद्रे इति वक्तव्यमिति शेषः । तदेवं लवणसमुद्रागताऽपि वक्तव्यतोता, सम्प्रति धातकीखण्डविषयां तामाह-'घायइसंडे णं सूरिया' इत्यादि, अत्राप्युद्गमविधिः प्राग्वद् भावनीयः, नवरमत्र सूर्या द्वादश, 'धायइसंडे दीवे वारस चंदा य सूरा य' इति वचनात्, ततः षट् सूर्या दक्षिणदिकुचारिभिर्जम्बूद्वीपगतलवण समुद्रगतैः सूर्यैः सह समश्रेण्या प्रतिबद्धाः षट् उत्तरदिक्चारिभिः सम्प्रत्यत्रापि क्षेत्रविभागेन दिवस त्रिविभागमाह'ता जया ण'मित्यादि, यदा घातकीखण्डे द्वीपे दक्षिणार्जे दिवसो भवति तदा उत्तरार्द्धेऽपि दिवसो भवति, यदा उत्तरार्द्धेऽपि दिवसस्तदा धातकीखण्डे मन्दरयोः पर्वतयोः पूवार्द्ध पश्चिमार्द्धगतयोः प्रत्येकं पूर्वस्यामपरस्यां च दिशि रात्रिभवति, 'एवमित्यादि, एवमुक्केन प्रकारेण यथा जम्बूद्वीपे उक्तं तथैवात्रापि वक्तव्यं तच्च तावद्यावदुत्सर्पिण्यालापकः । 'कालोए' इत्यादि, कालोदे समुद्रे यथा लवणेऽभिहितं तथैवाभिधातव्यं, नवरं कालोदे सूर्या द्विचत्वारिंशत्, तत्रैकविंशतिर्दक्षिणदिक्चारिभिर्जम्बूद्वीपलवणसमुद्रधातकीखण्डगतैः सह समश्रेण्या सम्बद्धा एकविंशतिरुत्तर दिक्चारिभिः, तत उदयविधिर्दिवसरात्रिविभागश्च क्षेत्रविभागेन तथैव वेदितव्यः । साम्प्रतमभ्यन्तरपुष्करवरार्द्धवक्तव्यतामाह-'ता अभितरपुक्खरद्धे' इत्यादि, इदमपि सूत्रं सुगमं, 'तहेब'त्ति तथैव जम्बूद्वीप इव वक्तव्यं, नवरमत्र सूर्या द्वासप्ततिः, तत्र पत्रिंशदक्षिणदिक् चारिभिर्जम्बूद्वीपादिगतैः सह समश्रेण्या प्रतिबद्धाः षत्रिंशदुत्तरदिक् चारिभिः तत उदयविधिर्दिवस
Eucation International
For Parts Use Only
~ 193~