________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [७], -------------------- प्राभृतप्राभृत -], ------------- ----- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२८]
माह-'ता मंदरेऽवी'त्यादि, ता इति पूर्ववत्, योऽसौ पर्वतः सूर्यं वरयन् आख्यातः स मन्दरोऽप्युच्यते मेरुरप्युच्यते यावत्पर्वतराजोऽप्युच्यते, एतच्च प्रागेव भावितं, ततो भिन्नभिन्नविषयतया प्रवृत्ताः प्राक्तन्यः प्रतिपत्तयः सर्वा अपि मिथ्यारूपा अवगन्तव्याः, अपि च-न केवलो मेरुरेव सूर्य वरयति, किं त्वन्येऽपि पुद्गलाः, तथा चाहता जे णमित्यादि, ता इति पूर्ववत् जे णमिति वाक्यालङ्कारे पुद्गला मेरुगता अमेरुगता वा सूर्यलेश्यां स्पृशन्ति ते पुद्गलाः स्वप्रकाशकत्वेन सूर्य वरयन्ति, ईप्सितं हि सूर्येण प्रकाश्यते, ततो लेश्यापुद्गलैः सह सम्बन्धात्परंपरया ते सूर्य स्वं कुर्वन्तीत्युच्यते, ये च प्रकाश्यमानपुङ्गलस्कन्धान्तर्गता मेरुगता अमेरुगता वा सूर्येण प्रकाशिता अपि सूक्ष्मत्वान्न चक्षुःस्पर्शमुपगच्छन्ति तेऽपि प्रागुक्तयुक्त्या सूर्य परयन्ति, येऽपि च चरमलेश्यान्तरगताः-स्वचरमलेश्याविशेषस्पर्शिनः पुदलास्तेऽपि सूर्य वरयन्ति, तेषामपि सूर्येण प्रकाश्यमानत्वात् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां सप्तम प्राभृतं समाप्तम् ॥
दीप
WER-52-
53
अनुक्रम
[३८]
तदेवमुक्त सप्तमं प्राभृतं, सम्मति अष्टममारभ्यते-तस्य चायमर्थाधिकार:-कथं त्वया भगवन् ! उदयसंस्थितिराख्याता' इति, तत इत्थंभूतमेव प्रश्नसूत्रमाह
ता कहं ते उदयसंठिती आहितेति बदेजा, तत्थ खलु इमाओ तिणि पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमासु, ता जया णं जंबुद्दीवे २ दाहिणढे अट्ठारसमुहुत्ते दिवसे भवति तता णं उत्तरहेवि अट्ठारसमु-४
अत्र सप्तमं प्राभृतं परिसमाप्तं
अथ अष्टमं प्राभृतं आरभ्यते
~177~