________________
आगम
(१६)
प्रत
सूत्रांक
[२८]
दीप
अनुक्रम
[३८]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
----- प्राभृतप्राभृत [-],
मूलं [२८]
प्राभृत [७]), ------ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञतिवृत्तिः ( मल०
॥ ८३ ॥
णं पचते सूरियं वरति आहितेति वदेजा, एवं एएणं अभिलावेणं णेत जाव पछतराये णं पवते सूरियं वरयति आहितेति वदेखा, तं एगे एवमाहंसु, वयं पुण एवं वदामो-ता मंदरेवि पचति तहेव जाव पञ्चतराएवि पचति, ता जेणं पोग्गला सूरियस्स लेसं फुसति ते पोग्गला सूरियं वरयति, अदिट्ठावि णं पोग्गला सूरियं वरयति, चरमले संतरगतावि णं पोग्गला सूरियं वरयति (सूत्रं २८ ) । सत्तमं पाहुडं समन्तं
'ता के ते' इत्यादि, ता इति पूर्ववत्, कस्तव मतेन भगवन् ! सूर्य वरयति ?, वरयन् 'वर ईप्सायां' आप्तुमिच्छन् स्वप्रकाशकत्वेन स्वीकुर्वन्, आख्यात इति वदेत्, एवमुक्ते भगवान् एतद्विषया यावत्यः परतीर्थिकानां प्रतिपत्तयः तावतीः कथयति- 'तस्थे'त्यादि, तत्र सूर्ये प्रति वरणविषये खल्विमा विंशतिः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र तेषां विंशतेः परतीर्थिकानां मध्ये एके प्रथम एवमाहुः मन्दरः पर्वतः सूर्यं वरयति, मन्दरः पर्वतो हि सूर्येण मण्डल परिश्रम्या सर्वतः प्रकाश्यते, ततः सूर्य प्रकाशकत्वेन वरयतीत्युच्यते, अत्रोपसंहारः- एगे एवमाहंसु' १, एके पुनरेवमाहुः, मेरुपर्वतः सूर्य वरयन्नाख्यात इति वदेत्, अत्राप्युपसंहारः 'एगे एवमाहंसु' २, 'एवमित्यादि, एवं-उक्तेन प्रकारेण लेश्याप्रतिहतिविषयविप्रतिपत्तिवत् तावन्नेतव्यं यावत्पर्वतराजः पर्वतः सूर्य वरयन् आख्यात इति वदेत्, एके एवमाहुरिति, किमुक्कं भवति १-यथा प्राकू लेश्याप्रतिहतिविषये विंशतिः प्रतिपत्तयो येन क्रमेणोक्तास्तेन क्रमेणात्रापि वक्तव्याः, सूत्रपाठोऽपि प्रथमप्रतिपत्तिगत पाठानुसारेणान्यूनातिरिक्तः स्वयं परिभावनीयो, ग्रन्थगौरवभयात्तु न लिख्यते, तदेवमुक्ताः परतीर्थिकमतिपत्तयः, संप्रति भगवान् स्वमतमुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकार
Educatin internation
For Parts Only
~ 176~
७ वरण
प्राभूते सू २७
॥ ८३ ॥