________________
आगम
(१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६],उपांगसूत्र- [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रक- हुत्ते दिवसे भवति, जया णं उत्तरढे अट्ठारसमुहुत्ते दिवसे भवति तया णं दाहिणड्डेऽवि अट्ठारसमुहुत्ते दिवसे ८उदयप्तिवृत्तिः भवति, त(ज,दा णं जंबुद्दीवे २ दाहिणढे सत्तरसमुहुत्ते दिवसे भवति तया णं उत्तरडेवि सत्तरसमुष्टुत्ते दिवसे स्थितिभवति, जया णं उत्तरहे सत्तरसमुहुत्ते दिवसे भवति तदा णं दाहिणहेवि सत्तरसमुटुत्ते दिवसे भवति, एवं
प्राभूत परिहावेतई,सोलसमुहुत्ते दिवसे पण्णरसमुहुत्ते दिवसे चउदसमुष्टुत्ते दिवसे तेरसमुहुत्ते दिवसे जाव णं जंयु-18
सू२९ ॥८४॥
लाहीवे२ दाहिणड्ढे बारसमुहुत्ते दिवसे तया णं उत्तरद्धेवि बारसमुहुत्ते दिवसे भवति,जता णं उत्तरद्धे बारसमुहुत्ते दिवसे भवति तता णं दाहिणहेवि बारसमुहुत्ते दिवसे भवति, तता णं दाहिणडे बारसमुहुत्ते दिवसे भवति तताणं जंबुद्दीवे २ मंदरस्स पचयस्स पुरच्छिमपचस्थिमेणं सता पण्णरसमुहुत्ते दिवसे भवति सदा | पपणरसमुहुत्ता राई भवति, अवहिता णं तत्थ राइंदिया पण्णता समणाउसो, एगे एवमासु, एगे पुण 87 एचमासु जता णं जंबुद्दीवे २ दाहिणद्ध अवारसमुहुत्ताणतरे दिवसे भवति तया णं उत्तरद्धेवि अट्ठारसमुहत्ताणंतरे दिवसे भवइ, जया णं उत्तरडे अट्ठारसमुहत्ताणतरे दिवसे भवइ तता णं दाहिणहृवि अट्ठार
समुहत्ताणतरे दिवसे भवह एवं परिहावेतवं, सत्तरसमुहत्ताणतरे दिवसे भवति, सोलसमुहुत्ताणतरे०, पण्णसारसमुहत्ताणतरे दिवसे भवति, चोदसमुहत्ताणंतरे,तेरसमहत्ताणतरे०.जयाणं जंबुद्दीवे २दाहिणद्धे बारसमु-18 सत्ताणतरे दिवसे भवति तदा णं उत्तरद्धेवि बारसमुहत्ताणतरे दिवसे, जता णं उत्तरद्धे वारसमुहुत्ताणतरे ४
दिवसे भवइ तया णं दाहिणदेवि बारसमुहत्ताणतरे दिवसे भवति तदा णं जंबुद्दीवे २ मंदरस्स पञ्चयस्स
अनुक्रम
[३९]
~178~