________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
--- ------- ------------- मूल २०-२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
नाट्यदर्श
प्रत
नम्
सूत्रांक
श्रीराजप्रश्नी मलयगिरीया वृत्तिः ॥४५॥
[२०-२३]
दीप अनुक्रम [२०-२३]
से मरियामे देव अट्ठसयं संखाणं विउबति अट्ठसरं संखवायाणं विउबइ अट्ठसयं सिंगाणं विउबइ अट्ठयसं सिंगवायाणं विउवइ अट्ठसयं संखियाणं विउवइ अट्ठसयं संखियवायाणं विउबद अट्ठसयं खरमुहीणं विउबइ अट्ठसयं सरमुहिवाइयाणं विउबइ अट्ठमयं पेयाणं विउबति अट्ठसयं पेयावायगाणं अट्रसयं पीरपीरियणं विउबइ एवमाइयाई एगणपण्णं आउज्जविहाणाई विउबर २ ना तए ण ते बहवे देवकुमारा य देवकुमाराओ य सद्दावेति, नए णं ते वहये देवकुमारा य देवकुमारीयो य सरियाभेणं देवणं सद्दाविण ममाणा हट्ट जाव जेणेव सरियामे देवे तेणेव उवागच्छन्ति तेणेच २ ना सरिया देवं करयलपरिगहियं जाव बद्धाविना एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं अम्हहि कायचं, तए णं से सरियामे देव ते पहले देवकुमारा य देवकमारीओ य एवं वासी-गच्छह णं तुमे देवाणुप्पिया! समणं भगवं महावीरं तिक्खुनो आयाहिणपयाहिणं करेह करिना बंदह नमसह वंदिता नमंसित्ता गोयमाइशणं समणाणं निग्गंथाणं तं दिवं देविडिं दिवं देवजुर्ति दिवं दिवाणुभावं दिवं पत्तीसइपर्छ णट्टविहि उपदंसह उवदसित्ता खिप्पामेव एयमाणनियं पञ्चप्पिणह । तए णं ते बहवे देवकुमारा देवकुमारियो य सूरियाभणं देवेणं एवं वुत्ता समाणा हट्ठजाव करयल जाव पडिसुणंति २ जेणेव समणे भगवं महावीरे तणेव उवागच्छंति २ समणं भगवं महावीरं जाव नमसित्ता जेणेव गोयमादिया समणा निग्गंथा तेणेव
alig५॥
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~99~