________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं [२०-२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२०-२३]
दीप अनुक्रम [२०-२३]
पढियाए उबरि सीहासणं सपरिवारं जाव दामा चिट्ठति । तए णं स मूरियाभे देवे समणस्म भगवतो महावीरस्स आलाए पणामं करेति २ ना अणुजाणउ मे भगवंतिकडु सीहासणवरगए तित्थयराभिमुहे मण्णिसणे । तए णं से सरियामे देव तप्पडमयाए णाणामणिकणगरयणविमलमहरिहनिउणोवचियमिसिमिसिंतविरतियमहाभरणकडगतुडियवरभूमणुजलं पीवरं पलं दाहिणं भुयं पमारेति । तओ णं सरिसयाणं सरित्तयाणं मरिचयाणं सरिसलावण्णरूवजोवनगुणोववेशणं एगाभरणवमणगहियणिजोआणं दुहतीसंवलियग्गणियत्थाणं आविद्धतिलयामेलाणं पिणिद्धगेविजकंचुयाणं उप्पीलियचित्तपट्टपरियरमफेणकावनरइयसंगयपलंबवत्थंतचित्तचिल्ललगनियंसणाणं एगावलिकंठरइयमो - तवच्छपरिहत्थभूमणाणं अट्ठमयं णट्टसज्जाणं देवकुमाराणं णिगच्छति । तयाणतरं च णं णाणामणि जाव पीवरं पलंचं वाम भुयं पहरिति, तभी णं सरिमयाण सरित्तयाण सरिबतीणं सरिमलावण्णरुवजोवणगुणोपवेयाणं एगाभरणवमणगहियनि जोयाणं दुहतोमवेल्लियग्गनियत्थीणं आविद्धतिलयामेलाणं पिणद्धगंदजकंचुतीणं णाणामणिरयणभूगणविराइयंगमंगाणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदसणाणं उनका इव उजोवेमाणीणं भिंगारागारचारुवेमाणं हसियभणियचिट्ठियविलासमललियमलावनिउणजुत्तीवधारकुमलाण गहियाउजाणं अट्ठमयं नहसजाणं देवकुमारियाणं णिग्गच्छइ । तए णं
Santaratmisha
andiarare.org
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~98~