________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं २०-२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
| पर्षत्पति
श्रीराजप्रश्नी मलयगिरी या वृत्तिः
सूत्रांक [२०-२३]
॥४४॥
०२० आराधकादिप्रश्नाः मू०२१
नमंमति २ एवं वदासी-तुम्भ णं भंत ! सर्व जाणह सव्यं पासह (मबओ जाणह सम्वी पासह) सर्व कालं जाणह सर्व कालं पासह सव्व भाव जाणह सवे भावे पासह जाणंति ण देवाणुप्पिया मम पुर्वि वा पच्छा वा ममेयरुवं दिवं दविड़ि दिवं देवजुई दिवं देवाणुभागं लद्धं पत्तं अभिसमष्णागयंति, तं इच्छामि णं देवाणुपियाणं भनिपुत्वगं गायमातियाणं समणाणं निग्गंथाणं दिवं दविड़ि दिध्वं देवजुइंदिवं देवाणुभावं दिवं बनीमतिबद्धं नट्टविहि उवदंसित्तए (सू० २२) तए णं समणे भगवं महावीरे मूरियाभणं देवणं एवं बुन समाण मूरियाभस्म देवस्स एयमद्रं णो आढाति णो परियाणति तुसिणीए मंचिद्वति । तए णं से मूरियाभे देव ममणं भगवं महावीरं दोचपि एवं ययासी-तुब्भेणं भंते ! म जाणह जाव उदसित्तए तिका ममणं भगवं महावीरं तिखुनो आयाहिणपयाहिणं करेद २ बंदति नममति २ ना उत्तरपुरच्छिमं दिमीभागं अतिक्कमति २ नावउवियसमुग्घाएणं समोहणति २ चा मंखिजाई जोयणाई दंडं निस्सरति २ ना अहाबायर० २ अहासहुमे०२ दोच्चपि विउब्वियसमुग्घाएणं जाव बहुसमरमणि भूमिभार्ग विउब्यति, से जहानामए आलिंगपुक्खरे इ वा जाव मणीणं फासो, तस्म णं बहुसमरमाणिज्जस्म भूमिभागस्स बहुमझदसभागे पिच्छाघरमंडवं विउवति, अणेगखंभमयसनिविटुं यण्णता बहुसमरमणिजभूमिभागं विउवद उल्लायं अक्खाडगं च मणिपेढियं च विउवति, तीसे णं मणि
दीप अनुक्रम [२०-२३]
नाटयविधि
| प्रश्नः
मू०२२
नाट्यदर्श
म्. २३ ॥४४॥
सूर्याभदेव-कृत् भगवत् महावीरस्य पर्युपासना एवं नृत्य-प्रदर्शनं
~97~