________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं [१७-१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
FO
प्रत
सूत्रांक [१७-१९
दीप अनुक्रम [१७-१९]
र्याभादिः श्रमणो भगवान् महावीरस्त मूर्याभं देवमेवमवादीत 'पोराणमेयमित्यादि प्राम्बत् , 'नञ्चासन्ने' इत्यादि, नात्यासन्नःनातिनिकटोऽवग्रहपरिहारात नात्यासने वा स्थाने वर्तमान इति गम्यम् 'नाइरे' इति नं-नैवातिदूर:-अतिविप्रकृष्टोऽनौचित्यपरिहारात् नानिदूरे वा 'सुस्मसमागे' इति भगवद्चनानि श्रोतुमिच्छन् — अभिमुहे' इति अभि-भगवन्तं लक्ष्यीकृत्य मुखमस्येति अभिमुखी, भगवतः सम्मुख इत्यर्थः, विनयेन हेतुना 'पंजलिउडे' इति प्रकृष्टः-प्रधानो ललाटतटघटिनत्वेन अञ्जलिः-हस्तन्यासविशेषः कृतो येन स प्राञ्जलिकृतः, सुखादिदर्शनात् तान्तस्य परनिपातः, पयुपास्ते सेवते ।
तए णं समणे भगवं महावीरे सरियाभस्म देवस्स तीसे य महतिमहालियाए परिसाए जाव परिमा जामेव दिसि पाउम्भूया तामेव दिसि पडिगया (सू०२०) तए णं से सरियाभे देवे समणस्स भगयो महावीरस्स अंतिए धम्म सांचा निसम्म हट्रतुद्र जाब हयाहियए उठाए उऐति उट्रिना समणं भगवं महावीरं बंदद णमंसद वंदित्ता नमंसिना एवं बयासी-अहन्नं भंते ! मरियामे देवे किं भवसिद्धिए अभवसिद्धते ? सम्मदिदी मिच्छदिदी? परिनसंसारिते अणंतसंसारिए ? सुलभबोहिए दुलभवोहिए ? आराहते विराहते? चरिमे अचरिमे ?. सरियाभाइ समणे भगवं महाधीरे सरियाभं देवं एवं वदासी-सरियामा! तुम णं भवसिद्धिए णो अभवसिद्धित जाव चरिमे णो अचरिमे (सू०२१) तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं बुत्ते समाणे हट्टतुट्ठ चित्तमाणदिए परमसोमणस्से समणं भगर्व महावीरं वंदति
SaintaintinEAna
Bludioamera
सूर्याभदेव-कृत् भगवत् महावीरस्य पर्युपासना
~96~