________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
---------------------------------- मल [१७-१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१७-१९]
दीप अनुक्रम [१७-१९]
श्रीराजभश्नी माणे २ 'इति उपलालयन् २ लीलया उपभुञ्जान इति भावः, येनैव सौधर्मस्य कलस्योत्तराहो निर्माणमार्गो-निर्गमनमार्गस्तेनैव सूर्याभपयुमलयगिरी-पानोपागच्छति, 'ताए उकिडाए' इत्यादि पूर्ववद्यावत् दिव्यया देवगत्या योजनशतसहस्रकैः-योजनलक्षममाणविग्रह:-क्रम- पासना या वृत्तिः रखपतन्-अधस्तादवतरन् व्यतिब्रजश्च-गच्छंच तिर्यग् असङ्ख्येयाना द्वीपसमद्राणां मध्यंमध्येन 'जेणेवनि नन्दीश्वरो द्वीपः यस्मिन प्रदेशे यस्मिन्नेव च प्रदेशे तस्मिन्नन्दीश्वरे द्वीपे दक्षिणपूर्व:-आग्नेयकोणवी रतिकरनामा पर्वतस्तस्मिन्नुपागच्छति, उपागत्य च
तां०१७॥४३॥
दिव्या देवदि यावद दिव्य देवानुभावं शनैः २ प्रतिसंहरन् २ एतदेव पर्यायेण व्याचष्टे-पतिसहिपन २ यस्मिन् प्रदेशे जम्बूद्वीपो नाम १८-१९ द्वीपः तत्र च जम्मूद्वीपे यस्मिन् प्रदेशे भारतवर्ष तस्मिंश्च भारतवर्षे यस्मिन् प्रदेशे आमलकल्पा नगरी तस्याश्चाऽऽमलकल्पाया नगर्या बहि-15 यस्मिन्मदेशे आम्रशालवन चैत्य तस्मिंश्च चैत्ये यस्मिन् प्रदेशे श्रमणो भगवान् महावीरः । तेणे ति तत्रोपागच्छति, सर्वत्र तृतीया सप्तम्यर्थे द्रव्या प्राकृतत्वात् , उपागम्य च श्रमणं भगवन्तं महावीर तेन प्रागुक्तस्वरूपेण दिव्येन यानविमानेन सह त्रिकृत्वः-त्रीन | वारान् आदक्षिणप्रदक्षिणीकरोति, आदक्षिणपदक्षिणीकृत्य च श्रमणस्य भगवतो महावीरस्यापेक्षया य उत्तरपूर्वो दिग्भागस्तमपक्रामति-गच्छति अपक्रम्य च तद् दिव्यं यानविमानमीषद् एतदेव प्रकटयति-चतुरगुग्लं, चतुर्भिरडग्लरित्यर्थः असम्पाप्तं सत्.. धरणीतले स्थापयति स्थापयित्वा चतमभिरग्रमहिपीभिः सपरिवाराभिः द्वाभ्यामनीकाभ्यां तयथा-गन्धर्वानीफेन नाटयानीकेन च साई सम्परितृतस्तस्माद् दिव्यात् यानाविमानात् पूर्वण त्रिसोपानप्रतिरूपकेण प्रत्यवतरति, चत्वारि सामानिकदेवसहस्राण्युत्तरेण, शेषा दक्षिणेन । 'तए णमि' त्यादि, 'बंदामि नमसामि जाव पज्जुवासामी'त्यत्र यावच्छन्दकरणात् 'सकारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमि' इति परिग्रहः, ततः 'मूरियाभाई' इत्यादि, मूरियाभात् आदि:-मुख्यः पर्युपासकतया यस्य स
SMEaratinidi
FaPranaamvam ucom
सूर्याभदेव-कृत् भगवत् महावीरस्य पर्युपासना
~95