________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
---------- ------------------------- मल [१७-१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१७-१९]
दीप अनुक्रम [१७-१९]
णमंसामि जाव पज्जुवासामि (सू०१७) सरियाभाति समणे भगवं महावीरे सूरियाभं देवं एवं वयासीपोराणमयं सरियामा ! जीयमेयं सूरियामा ! किच्चमेयं सरियामा ! करणिजमयं सूरियामा ! आइण्णमेयं सूरियामा! अब्भणुण्णायमेयं मूरियामा ! जे णं भवणवइवाणमंतरजोइसवेमाणिया देवा अरहते भगवते वंदति नमसंति बन्दित्ता नमंसित्ता तओ पच्छा माई साई नामगोताई साहिति. ने पाराणमेयं सरियामा ! जाव अभणुनायमेयं सूरियामा ! (सू०१८) तए णं से सूरिया देवे समणेणं भगवया महावीरेणं एवं बुने समाणे हट्ठ जाव समणं भगवं महावीरं वंदति नमंसति वैदित्ता नमंमिना गच्चामण्णे णातिदूरे मुस्मसमाणे णमंसमाण अभिमुहे विणएणं पंजलिउडे पज्जुवासति ॥ (सू० १९॥)
'तपणामित्यादि ततः स मूर्याभो देवः तेन पञ्चानीकपरिक्षिप्तेन यथोक्तविशेषणविशिष्टेन महेन्द्रध्वजेन पुरतः प्रकृष्यमाणेन चतुर्भिः सामानिकसहश्चतसृभिः सपरिवाराभिरग्रमहिषी भिस्तिसृभिः पर्षद्भिः सप्ताभिरनीकाधिपतिभिः पादशभिरात्मरक्षदेवसहरी
रन्यैश्च बहुभिः सूर्याभविमानवासिभिर्वैमानिर्देवैर्देवी भिश्च सार्द्ध सम्परिवृतः सर्वदा सर्वद्युत्या यावत्करणात्-'सव्ववलेणं सचकासमुदएणं सवादरणं सबविभूसाए सवविभूइए सवसंभमेणं सवपुष्फवस्थगंधमल्लालंकारेणं सबदिवतुडियसहसन्निनाएणं महया इड्डीए
महया जुइए महया बलेणं महया समुदएणं महया वस्तुडियजमगसमयपद्धप्पबाइयरवेणं संखपणवषडहभेरिझल्लरिखरमहिहाइकमरयमई-1 Killगदुंदुभिनिग्घोसनाइयरवेण' मिति परिगृयते, सौधर्मस्य कल्पस्य मध्येन तां दिन्या देवदि दिव्या देवद्युति दिव्यां देवानुभूति 'लाले
REnatanded
सूर्याभदेव-कृत् भगवत् महावीरस्य पर्युपासना
~94~