________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजमश्नी मलयगिरी या चिः
वीरपार्थागमनम
प्रत
सूत्रांक
॥ ४२ ॥
[१७-१९]
दीप
तेणेव उवागच्छति २ नातं दिवं देविईि जाव दिवं देवाणुभावं पडिसाहरेमाणे २ पडिसंखेवमाणे २ जेणेव जंबुद्दीवे २ जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छद २ ना समणं भगवं महावीरं तेणं दिवेणं जाणविमाणेणं तिखुनो आयाहिणं पयाहिणं करे। २ता समणस्स भगवतो महावीरस्स उत्तरपुरच्छिमे दिसिभागे तं दिव्वं जाणविमाणं ईसिं चउरंगुलमसंपत्त्रं धरणितलंसि ठवेइ ठविना चउहि अग्गमाहिसीहि सपरिवाराहिं दोहि अणीयाहिं तंजहा गंधवाणिएण य णट्टाणिएण यसद्धिं संपरिबुडे ताओ दिवाओ जाणविमाणाओ पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति । तए णं तस्स सरियाभस्स देवस्स चत्वारि सामाणियसाहस्सीओ ताओ दिवाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरुवएणं पञ्चोरुहति, अवसेसा देवा य देवीओ य ताओ दिवाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहंति । तए णं से सरियाभे देवे चउहि अम्गमहिसीहिं जाव सोलसर्हि आयरक्खदेवसाहस्सीहि अण्णेहि य बहूहिं सरियाभविमाणवासीहि बेमाणिएहिं देवहिं देवीहि य सद्धिं संपरिखुढे सबिडीए जाव णाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २त्ता समणं भगवं महावीरं तिखुनो आयाहिणपयाहिणं करेति २ना वंदति नमसति वंदित्ता नमंसिता एवं वयासी-अहं णं भंते ! मरिया देवे देवाणुप्पियाणं बंदामि
अनुक्रम [१७-१९]
SAREauratonude
सूर्याभदेवस्य भगवत् महावीर पार्श्वे आगमनं
~93~